SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ *555555 9-0-964 स्वनामाङ्कितमुजां दत्वा कटके समागतः। ततो वध्वा उदरवृशौ कलङ्कवृशौ च नर्तृनामांकितमुपादर्श-15 नेऽपि अञ्जनासुन्दरी एकया दास्या सह बहिनिष्कासिता । स्वपितृगृहे गतापि पित्रा निष्कासिता । वने । पर्यटन्ती पुत्रं प्रासूत । मृगवालकमिव पालयति । दास्येकदा जलार्थ गता तत्र दृष्टो मुनिः। श्राग-1 । त्योक्तं-एकः समीचीनः साधुनमस्कर्त्तव्यः (आगतः) । सापि तत्र (गत्वा ) नत्वोपविष्टा । शषिणापि कायोत्सर्गः पारितः, धर्मदेशना दत्ता । धर्म श्रुत्वा स्वःखं पाठ । सोऽपि साधुरवधिज्ञानेन पूर्वजवं कथितवान्–कुत्रापि ग्रामे व्यवहारिणस्त्वं पत्नी मिथ्यात्वमतिरासीत् तस्यैवान्या स्त्री तव सपत्नी जैनधार्मिका श्राविका । सा प्रत्यहं जिनप्रतिमापूजापूर्वमश्नाति । त्वं तु तऽपरि दोषं वहन्ती अपवादान दर्शयन्ती मर्माणयुद्घाटयन्ती एकदा तस्या जिनप्रतिमां कचवरे निक्षिप्तवती । सा जिनपूजां विना मुखे । पानीयं न दिपतीत्याकुला जाता । तत इतस्ततः परिपृच्छति । तदैकयोक्तं-अत्र प्रतिमा दृश्यते । पुनस्त्वया तपरि धूली दत्ता । ततः करुण्या घादशमुहूर्तेच्यः परं त्वयैव प्रतिमा दत्ता । तत्पातकवशातव पादशवार्षिको वियोगः । अथ कर्म हीणमस्ति । तव मातुलः स्वयमागत्य गृहीत्वा गृहे यास्यति । तत्रैव जापि मिलिष्यति । एवमुक्ते एको विद्याधरः समागचत् । तउपरि विमानं चस्खले । ततो विद्याधरः स्वनागिनेयीमुपलक्ष्याञ्जनासुन्दरी सदासी सपुत्रां गृहीत्वा विमानेन स्वगृहाय चचाल । मार्गे-|| |ऽतिचपलो बाल उग्रवीर्यः किंकिणीनादाकर्णनकौतुकी घंटिकां हस्ते जग्राह मुमोच च । स एवं बाखचे * * Jain Education International 2010 For Private & Personal use only 5 www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy