________________
*555555
9-0-964
स्वनामाङ्कितमुजां दत्वा कटके समागतः। ततो वध्वा उदरवृशौ कलङ्कवृशौ च नर्तृनामांकितमुपादर्श-15 नेऽपि अञ्जनासुन्दरी एकया दास्या सह बहिनिष्कासिता । स्वपितृगृहे गतापि पित्रा निष्कासिता । वने । पर्यटन्ती पुत्रं प्रासूत । मृगवालकमिव पालयति । दास्येकदा जलार्थ गता तत्र दृष्टो मुनिः। श्राग-1 । त्योक्तं-एकः समीचीनः साधुनमस्कर्त्तव्यः (आगतः) । सापि तत्र (गत्वा ) नत्वोपविष्टा । शषिणापि कायोत्सर्गः पारितः, धर्मदेशना दत्ता । धर्म श्रुत्वा स्वःखं पाठ । सोऽपि साधुरवधिज्ञानेन पूर्वजवं कथितवान्–कुत्रापि ग्रामे व्यवहारिणस्त्वं पत्नी मिथ्यात्वमतिरासीत् तस्यैवान्या स्त्री तव सपत्नी जैनधार्मिका श्राविका । सा प्रत्यहं जिनप्रतिमापूजापूर्वमश्नाति । त्वं तु तऽपरि दोषं वहन्ती अपवादान दर्शयन्ती मर्माणयुद्घाटयन्ती एकदा तस्या जिनप्रतिमां कचवरे निक्षिप्तवती । सा जिनपूजां विना मुखे । पानीयं न दिपतीत्याकुला जाता । तत इतस्ततः परिपृच्छति । तदैकयोक्तं-अत्र प्रतिमा दृश्यते । पुनस्त्वया तपरि धूली दत्ता । ततः करुण्या घादशमुहूर्तेच्यः परं त्वयैव प्रतिमा दत्ता । तत्पातकवशातव पादशवार्षिको वियोगः । अथ कर्म हीणमस्ति । तव मातुलः स्वयमागत्य गृहीत्वा गृहे यास्यति । तत्रैव जापि मिलिष्यति । एवमुक्ते एको विद्याधरः समागचत् । तउपरि विमानं चस्खले । ततो विद्याधरः स्वनागिनेयीमुपलक्ष्याञ्जनासुन्दरी सदासी सपुत्रां गृहीत्वा विमानेन स्वगृहाय चचाल । मार्गे-|| |ऽतिचपलो बाल उग्रवीर्यः किंकिणीनादाकर्णनकौतुकी घंटिकां हस्ते जग्राह मुमोच च । स एवं बाखचे
*
*
Jain Education International 2010
For Private & Personal use only
5
www.jainelibrary.org