SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ ३ ॥ Jain Education International 2010_05 छटा स्तोकापि मधुरा दुष्प्राप्या, किं जारसहस्रेण विषेण ? इति श्रुत्वा पवनञ्जयो विमनस्कः स्वख कर्षयित्वा मारयामीत्युद्यतो मित्रेण निवारितः - “एकं परगृहे रात्रौ चागमोऽन्यत्कनी वधः । अनूढा परकीयैवेत्यपि हन्तुं न चार्हसि ॥ १ ॥” ततो गतः स्वस्थाने । तदनु तदुपरि सोऽन्तःखेदमुद्दधन् अञ्जनायाः पाणिपीरुनमनिछन् स्वजनकादिनिः कथमपि परिणायितः । परं तु चतुरिकायां तस्या मुखमपि सरागं तेन न विलोकितं । ततः परि|पयनकालादपि दुःखिता तिष्ठति । बहूपायेनापि जर्तुः सुखं न प्राप्तं । गता द्वादशवत्सरी । अत्रावसरे रावणः | प्रतिवासुदेवो वरुण विद्याधर साधनाय प्रस्थितः । तदैको दूतः प्रह्लादनाकारणाय गतः । पवनञ्जयो रावएसैन्ये गवन्तं पितरं निवार्य पितुराशिषं लात्वा दृक्पथस्थामप्यञ्जनामपश्यन्मानससर सि प्रथमप्रयाणे | स्थितः । सर्वत्र विकसिताः काननश्रियः । तदा रात्रौ चक्रवाकी एकाकिनी करुणस्वरं रटति । श्लोकःयाति याति पुनरेति पुनः प्रयाति, पद्माङ्कुराणि वितनोति धुनोति पक्षौ । उन्मादति मति कूजति मन्दमन्दं, कान्तावियोग विधुरा निशि चक्रवाकी ॥ १ ॥ तछ्रुत्वा शषजदत्तः पृष्टः । तेनोक्तं- हे जातदैववशादेतयो रात्रौ वियोगो भवति । तत इयं मृतप्राया यदि स्थास्यति प्रजाते (च ) यदा जर्त्ता मिलिष्यति तदा पुनर्नवदेहा जविष्यति । ततोऽञ्जनायाः कर्म दीपं जातं । ( तदा पवनञ्जयेन चिन्तितं ) हा ! मम पल्या मुक्ताया द्वादश वर्षाः कथं गता जविष्यन्ति ? श्रावश्यमेकवारं यामि । इति विचिन्त्य रात्रौ प्रन्नवृत्त्या गृहे समागत्याञ्जनां शतुस्नातां बुभुजे । ततः For Private & Personal Use Only स्तंज. 9 ॥ ३ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy