________________
उपदेशप्रा.
॥ ३ ॥
Jain Education International 2010_05
छटा स्तोकापि मधुरा दुष्प्राप्या, किं जारसहस्रेण विषेण ? इति श्रुत्वा पवनञ्जयो विमनस्कः स्वख कर्षयित्वा मारयामीत्युद्यतो मित्रेण निवारितः -
“एकं परगृहे रात्रौ चागमोऽन्यत्कनी वधः । अनूढा परकीयैवेत्यपि हन्तुं न चार्हसि ॥ १ ॥” ततो गतः स्वस्थाने । तदनु तदुपरि सोऽन्तःखेदमुद्दधन् अञ्जनायाः पाणिपीरुनमनिछन् स्वजनकादिनिः कथमपि परिणायितः । परं तु चतुरिकायां तस्या मुखमपि सरागं तेन न विलोकितं । ततः परि|पयनकालादपि दुःखिता तिष्ठति । बहूपायेनापि जर्तुः सुखं न प्राप्तं । गता द्वादशवत्सरी । अत्रावसरे रावणः | प्रतिवासुदेवो वरुण विद्याधर साधनाय प्रस्थितः । तदैको दूतः प्रह्लादनाकारणाय गतः । पवनञ्जयो रावएसैन्ये गवन्तं पितरं निवार्य पितुराशिषं लात्वा दृक्पथस्थामप्यञ्जनामपश्यन्मानससर सि प्रथमप्रयाणे | स्थितः । सर्वत्र विकसिताः काननश्रियः । तदा रात्रौ चक्रवाकी एकाकिनी करुणस्वरं रटति । श्लोकःयाति याति पुनरेति पुनः प्रयाति, पद्माङ्कुराणि वितनोति धुनोति पक्षौ । उन्मादति मति कूजति मन्दमन्दं, कान्तावियोग विधुरा निशि चक्रवाकी ॥ १ ॥
तछ्रुत्वा शषजदत्तः पृष्टः । तेनोक्तं- हे जातदैववशादेतयो रात्रौ वियोगो भवति । तत इयं मृतप्राया यदि स्थास्यति प्रजाते (च ) यदा जर्त्ता मिलिष्यति तदा पुनर्नवदेहा जविष्यति । ततोऽञ्जनायाः कर्म दीपं जातं । ( तदा पवनञ्जयेन चिन्तितं ) हा ! मम पल्या मुक्ताया द्वादश वर्षाः कथं गता जविष्यन्ति ? श्रावश्यमेकवारं यामि । इति विचिन्त्य रात्रौ प्रन्नवृत्त्या गृहे समागत्याञ्जनां शतुस्नातां बुभुजे । ततः
For Private & Personal Use Only
स्तंज. 9
॥ ३ ॥
www.jainelibrary.org