SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्विनवतितमं व्याख्यानम् ए ॥ अथ कामबहुला अपि स्त्रियः काश्चित् स्वीकृतव्रतमापद्यपि न मुञ्चन्तीत्याहआपद्रूपे महत्यग्नो नयन्ति शीलकाञ्चनम् । नैर्मध्यं याः स्त्रियः काश्चित्ताः स्युः केषां न चित्रदाः॥१॥ स्पष्टः । जावार्थस्तु अञ्जनाया अवदातेन धार्यः । स चायम्___ जम्बूफीपे प्रह्लादनपुरे प्रहादनो राजा प्रह्लादनवती राझी । तयोः पुत्रः पवनञ्जयकुमारः। तत्रैव वैतातब्येऽञ्जनकेत्वञ्जनवत्योः सुताऽञ्जनासुन्दरीनाम्नी । यौवने तत्पाणिग्रहणार्थ पित्राऽनेककुमाराणां पटचि त्रितबिम्बान्यानाय्य तस्यै दर्शितानि । तस्याः किमपि कुमाररूपं न रतिं करोति । अथान्यदा नविष्यद| त्तपवनञ्जयकुमारयो रूपं पटे लिखितं समानीतं । प्योरपि कुलं शीलं वलं रूपं (च) सुन्दरं दृष्ट्वा स्वपार्थे । | स्थापिते । अथ राजा वरगुणान् विचारयति । तत्र नविष्यदत्ते यांसो गुणाः सन्ति, परं मन्त्रिणा विज्ञप्तं-"स्वामिन् जगवतोक्तमस्ति यन्नविष्यदत्तोऽष्टादशे वर्षे मोदं यास्यति, अतो नायं योग्यः पवनजय एवाहः” । ततस्तन्नाम्ना सुखनं निर्धारितं । अथान्यदा झपजदत्सुहृदा सह एवनञ्जयोऽञ्जनाया | लावण्यस्नेहादि प्रष्टुमागतः । रात्रौ घावपि नीलवस्त्रपरिधानौ श्वशुरगृहे प्रचन्नमागतो आलापं शृणुतः स्म । तदैका सख्यञ्जनां प्रति वक्ति-हे स्वामिनि पूर्व विलोकितो नविष्यदत्तवरो गुणैरधिको धर्मशोऽ-18 | जूत् परमट्पायुरिति मत्वा मुक्तः । अधुना यो वरः स दीर्घायुरस्ति । ततोऽञ्जनसुन्दर्योक्तं-अमृत ___JainEducation intermational 2010 For Plate & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy