________________
उपदेशप्रा.
॥ २ ॥
Jain Education International
जाने, क्वापि गतास्ति । ते दध्युः - अनया पापिन्या नूनं सा मुग्धा हता सम्जाव्यते । दिजेन चिन्तितं - एषा कुर्मतिर्मम जगिनी जवति न वा ? एतत्कथं ज्ञास्यते ? कश्चिज्ज्ञानी समेति तदा पृच्छयते । एवं स यावता चिन्तयति तावत्तेनास्मदागमनं श्रुतं । सोऽयं विप्रतस्करः स्वसृलकया श्रागत्य संशयं मनसाऽपृष्ठत्, ततोऽस्माभिरपि तथैवोत्तरमदायि । पुनः स्वामिनोक्तं-सोल विकाः पञ्चेन्द्रियाणि परवशपतितलोकानेवं विरुम्बयन्ति, नवे नवे जीवान् संसारे लोकयन्ति । इत्यादि सीरवाक्यं श्रुत्वा संविग्नो विप्रो विनोतमवाप्य पह्नीं गतः । तेन मुनिना प्रतिबोधितास्ते सर्वेऽपि तस्करास्तस्यान्तिके प्रत्रजिताः । जगवदेशनां श्रुत्वा मृगावती जगाद – हे प्रनो ! चएमप्रद्योतानुज्ञयाऽहं प्रत्रजिष्यामि " । अथ सा प्रद्योतं जगाद - हे राजेन्द्र ! यदि त्वं ममानुजानासि तदाहं श्रीवीरपादान्ते व्रतमङ्गीकरोमि । प्रजुप्रभावप्रद्रष्टवैर चंरुप्रद्योतोत्सङ्गे स्वसुतं मुक्त्वा स्वाम्यन्तिके दीक्षामुपाददे । तदानीं मृगावत्या समं प्रद्योतस्त्रीनिरङ्गारवत्यादिनिरष्टानिदशाऽङ्गीचक्रे । चएमप्रद्योतो नृप उदयनं कौशाम्बीराज्ये स्थापयामास, ततोऽवन्ति जगाम । श्रनङ्गसेनजी वस्तु स्त्रीत्वेनोत्पन्नः कामपरवशत्वेन बहुवेषु चमिष्यति । या सेति सन्देहधरं मलिम्लुचं, स्पष्टं जगौ वीरविनुस्तत्तरम् ।
तार्य शेषान् प्रतिबोध्य तस्करान् जग्राह दीक्षां स्वयमत्र तैः सह ॥ १ ॥
॥ इत्युपदेशप्रासादे सप्तमस्तम्ने एकनवतितमं व्याख्यानम् ॥ १ ॥
→→→→>0<←
For Private & Personal Use Only
स्तंभ. 3
॥ १ ॥
www.jainelibrary.org