________________
परित्रम्य तस्यैव दरिविप्रस्य पुत्रिकाऽजनि । मातापितृपयां स एव बालकस्तस्याः पाखकः कृतः । सा तु रोदनशीला नृशं रोदिति । रोदनान्न विरमति । तस्य बन्धोरन्यदा तस्या उदरं स्पृशतो गुह्ये हस्तो लग्नः।।
तदा तया त्यक्तं रुदितं । मुदिता जाता। तेन रुदितस्य तस्याः प्रतीकारो लब्धः । ततः परं यदा रोदिति || मतदा तस्या योनिस्ट करेण स्पृशति । एवं रुदन्त्याः ( तस्याः ) प्रतीकारं कुर्वन् कदाचित्पितृन्यां दृष्टः ।।
ततः कुदृयित्वा निकेतनानिष्काशितः। स दारकस्तेषां चौराणां मिखितः । ततस्तेन मिलितेन चौरपञ्चशती | जाता । सा विप्रवालिका शैशवादपि कुलटा जाता । साऽन्यदा एकस्मिन् ग्रामे गता । तैश्चौरैामो |
लुष्टितः । ततस्तैश्चौरैः सा वालिकाऽग्राहि । तैः सर्वैः सा नार्याऽकारि । सैका तैश्चौरैः साई जोगाननुIxलवति । तैश्चौरैः करुणापरैविमष्ट-षा एकाकिनी बहन्तिःसाई लोगसुखान्यनुलवन्ती निधनं यास्यति ।।
अतोऽस्याः प्रीत्यर्थ काचिद्वितीया वनिताऽऽनीयते । एवं विमृश्य तैश्चौरैरेका वितीया नार्या समानीता। 8 ततस्ते चौरास्तान्यां जार्यान्यां जोगसुखान्यनुलवन्तः कालं निन्युः । कियदिनानन्तरं प्रथमाऽतिरोषणा कामुकी पापपरा एवमचिन्तयत्-अहो! एषा पितीया नार्या मम कामविघ्नकारिका सपत्नी जाता। ततोऽहं । केनाप्युपायेनैना मारयामि । इति विचिन्त्य तस्याश्विाणि व्यखोकयत् । एकस्मिन् दिने तेषु धाटी|| गतेषु गृहे विजने जाते सा पूर्वनार्याऽतिकोपिनी तां पितीयां नार्या सरलां वञ्चयित्वाऽगाधकूपे निचि-8 क्षेप । चोरिकां कृत्वा समागताश्चौराः। तैः पृष्ट-तव दितीया लगिनी क्वास्ति ? । तयोः-नाई
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org