SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ अधिकनोजने त्वजीर्णवमनविरेचनादि सुखनं । यतः"जीहे जाणइ पमाणं, जिमिश्रबे तहय अंपिनवे य। अजिमिश्रजंपियाणं, परिणामो दारुणो होइ" ॥१॥ अन्यच्च"हितमितविपक्कनोजी, वामशयो नित्यचंक्रमणशीखः । ज्जितमूत्रपुरीपः, स्त्रीषु जितात्मा जयति रोगान्” ॥१॥ तथा साकाशे सातपे अंधकारस्थले वृक्षाधोजागे श्मशाने स्वासने स्थिते च तर्जनीमूवीकृत्य वामनासिकां वहन् केवखजूस्थितः उपानसहितश्च पुनरुष्णीकृतं जोजनं कदापि नाश्नीयात् । तथा जिनद-| चरिकृतग्रंथे त्वेवमुक्तं"एकवस्त्रान्वितश्चार्ष-वासा वेष्टितमस्तकः । अपवित्रोऽतिगायश्च, न मुंजीत विचक्षणः ॥ १॥ अमेध्यसंनवं नाद्याद्, दृष्टं भ्रूणादिघातकैः। रजस्वलापरिस्पृष्ट-माघातं गोश्वपदिनिः॥५॥ जोजनादौ विषतुट्यं, जोजनांत शिलोपमम् । मध्ये पीयूषसादृश्य, वारिपानं जवेदहो ॥३॥ जोजनानन्तरं सर्व-रसलिप्तेन पाणिना । एकः प्रतिदिनं पेयो, जलस्य चुलुकोऽगिना ॥ ४ ॥ करेण सलिलाण, न गंमौ नापरं करम् । नेक्षणे च स्पृशेत् किंतु, स्पृष्टव्ये जानुनी श्रिये ॥ ५॥ १ मञ्चकोपरि. Jain Education International 2014 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy