________________
।
उपदेशप्रा. "हम्मीरस्य द्वादश, वीसखदेवस्य चाष्ट पुर्जि । त्रिः सप्त सुरत्राणस्य मूढकसहस्राण्यदाक्जगरुः ॥ १ ॥ दयादानं जोजनसमये विशिष्य कार्य समृझेन, निःस्वेन यथाशक्ति दानं देयं, यतः - "कुजिरिर्न कस्कोऽत्र, बह्वाधारः पुमान् पुमान् । ततस्तत्कालमायातान्, जोजयेद् बांधवादिकान् ” ॥ १ ॥
॥१४०॥
Jain Education International
श्रूयते हि
चित्रकूटे चित्रांगदो नृपः । शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्प्रवेशजयो के जोजनसमये गोपुरं प्रत्यहमुद्घाटयामासेति । बालादीन् जोजयित्वा तु श्रादिशब्दाद् बालग्लानवृद्धमातृ पितृस्नुषानृत्यादीनां गवादीनां च जोजनाद्युचितचिंतां कृत्वा नमस्कार नियमस्मृतिपूर्व पश्चाद् जुज्यते । जोजनकालो नोलंघ्यः, यतः - “याममध्ये न जोक्तव्यं, यामयुग्मं न लंघयेत् । याममध्ये रसोत्पति-यमयुग्मे बलक्षयः " ॥ १ ॥ तथा कालेऽपि स्वस्वशतुयोग्याहारः कार्यः, यतः -
“शरदि यकलं पीतं यद्भुक्तं पौषमाघयोः । ज्येष्ठाषाढे च यत्सुतं, तेन जीवंति मानवाः” ॥ १ ॥
तथा च
1
"वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमंते । शिशिरे चामलकरसो, घृतं वसंते गुरुश्च ग्रीष्मांते” ॥१॥ सर्व नोजनं लौह परिहारेण कर्त्तव्यं । यतः
"क्षणमात्रसुखस्यार्थे, खौस्यं कुर्वति नो बुधाः । कंठनामीमतिक्रांतं, सर्वे तदशनं समम्” ॥ १ ॥
For Private & Personal Use Only
स्तंच. १२
॥ १४०॥
www.jainelibrary.org