SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ । उपदेशप्रा. "हम्मीरस्य द्वादश, वीसखदेवस्य चाष्ट पुर्जि । त्रिः सप्त सुरत्राणस्य मूढकसहस्राण्यदाक्जगरुः ॥ १ ॥ दयादानं जोजनसमये विशिष्य कार्य समृझेन, निःस्वेन यथाशक्ति दानं देयं, यतः - "कुजिरिर्न कस्कोऽत्र, बह्वाधारः पुमान् पुमान् । ततस्तत्कालमायातान्, जोजयेद् बांधवादिकान् ” ॥ १ ॥ ॥१४०॥ Jain Education International श्रूयते हि चित्रकूटे चित्रांगदो नृपः । शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्प्रवेशजयो के जोजनसमये गोपुरं प्रत्यहमुद्घाटयामासेति । बालादीन् जोजयित्वा तु श्रादिशब्दाद् बालग्लानवृद्धमातृ पितृस्नुषानृत्यादीनां गवादीनां च जोजनाद्युचितचिंतां कृत्वा नमस्कार नियमस्मृतिपूर्व पश्चाद् जुज्यते । जोजनकालो नोलंघ्यः, यतः - “याममध्ये न जोक्तव्यं, यामयुग्मं न लंघयेत् । याममध्ये रसोत्पति-यमयुग्मे बलक्षयः " ॥ १ ॥ तथा कालेऽपि स्वस्वशतुयोग्याहारः कार्यः, यतः - “शरदि यकलं पीतं यद्भुक्तं पौषमाघयोः । ज्येष्ठाषाढे च यत्सुतं, तेन जीवंति मानवाः” ॥ १ ॥ तथा च 1 "वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमंते । शिशिरे चामलकरसो, घृतं वसंते गुरुश्च ग्रीष्मांते” ॥१॥ सर्व नोजनं लौह परिहारेण कर्त्तव्यं । यतः "क्षणमात्रसुखस्यार्थे, खौस्यं कुर्वति नो बुधाः । कंठनामीमतिक्रांतं, सर्वे तदशनं समम्” ॥ १ ॥ For Private & Personal Use Only स्तंच. १२ ॥ १४०॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy