SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥ १४१ ॥ Jain Education International जोजनानंतरं वाम-कटीस्थो घटिकाघयम् । शयीत निषया हीनो, यघा पदशतं व्रजेत् ॥ ६ ॥ अन्यच्च "आग्नेयं नैईतं जुंके, दक्षिणां वर्जयेद्दिशम् । संध्याग्रहणकालं च, स्वजनादेः शवं स्थितं " ॥ ७ ॥ "नोजने मैथुने स्नाने, वमने दंतधावने । विद्युत्सर्गे निरोधे च मौनं कुर्यान्महामतिः ॥ ८ ॥ जोजनानंतरं नमस्कारस्मरणेनोत्तिष्ठेत् । इत्यादिविधिना सदा जोजनं शस्यते । विधिनैवं विशुद्धात्मा विदधीत सुनोजनम् । गृहिधर्माईतमात्म - न्यारोपयति सत्तमः ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेश संग्रहाख्या यामुपदेशप्रासादग्रंथस्य वृत्तौ द्वादशस्तं शताधिकषट्षष्टितमं व्याख्यानम् ॥ १६६ ॥ १ मूत्रोत्सर्गे. ॥ शतोत्तरसप्तषष्टितमं व्याख्यानम् ॥ १६७ ॥ अथ दानं स्तूयते पूर्वकर्मादिनिर्दोष-मुक्तं कप्यं शुनाशनम् । साधूनां पात्रसात्कृत्य, जोक्तव्यं कृतपुण्यवत् ॥ १ ॥ For Private & Personal Use Only स्तंभ. १२ ॥ १४१ ॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy