________________
उपदेशप्रा.
॥ १४१ ॥
Jain Education International
जोजनानंतरं वाम-कटीस्थो घटिकाघयम् । शयीत निषया हीनो, यघा पदशतं व्रजेत् ॥ ६ ॥
अन्यच्च
"आग्नेयं नैईतं जुंके, दक्षिणां वर्जयेद्दिशम् । संध्याग्रहणकालं च, स्वजनादेः शवं स्थितं " ॥ ७ ॥ "नोजने मैथुने स्नाने, वमने दंतधावने । विद्युत्सर्गे निरोधे च मौनं कुर्यान्महामतिः ॥ ८ ॥ जोजनानंतरं नमस्कारस्मरणेनोत्तिष्ठेत् । इत्यादिविधिना सदा जोजनं शस्यते । विधिनैवं विशुद्धात्मा विदधीत सुनोजनम् । गृहिधर्माईतमात्म - न्यारोपयति सत्तमः ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेश संग्रहाख्या यामुपदेशप्रासादग्रंथस्य वृत्तौ द्वादशस्तं शताधिकषट्षष्टितमं व्याख्यानम् ॥ १६६ ॥
१ मूत्रोत्सर्गे.
॥ शतोत्तरसप्तषष्टितमं व्याख्यानम् ॥ १६७ ॥ अथ दानं स्तूयते पूर्वकर्मादिनिर्दोष-मुक्तं कप्यं शुनाशनम् । साधूनां पात्रसात्कृत्य, जोक्तव्यं कृतपुण्यवत् ॥ १ ॥
For Private & Personal Use Only
स्तंभ. १२
॥ १४१ ॥
www.jainelibrary.org