________________
Jain Education International 201
1
| सावर्जकः पर्वदिने गृहे गृहे क्षीरं जुज्यमानमपश्यत् । सोऽपि बालो गत्वा जननी पार्श्वे पायसं ययाचे । सा जगाद - 'नोः पुत्र ! मद्गृहे पायसं नास्ति, पुनः पुनर्याचमानं वीक्ष्य सा रुरोद । तां रुदतीं प्रेदय | प्रातिवेश्मिकनार्यो दुःखहेतुं पप्रनुः । तया स्वस्वरूपमच्यधीयत । तछ्रुत्वा नुकंपातस्ता नार्यो दुग्धादिसर्व तस्यै दक्षुः । सा क्षीरं निष्पाद्य स्थालं नृत्वा संगमस्यापयित्वा केनचित्कार्येण गृहांतरं गता । तदा सोडर्नकश्चिन्तयति — अस्मिन्नवसरे कश्चित्साधुः समच्येति, तस्याहं दत्त्वा शेषान्नं गुंजे तदा वरं । तावता कश्चित्साधुर्मासमुपोषितस्तस्य गृहे समागात् । सोऽपि मुनिं वर्णयन् सोल्लासेन परमान्ननृतं स्थानं समुत्पाव्य 'निस्तीर्णोऽस्मि' इति बुद्ध्या साधवे सर्वे ददौ । करुणापरो मुनिस्तदन्नं संगृह्य पारएमकरोत् । ततः सा समागता । मुनेरागमस्वरूप मज्ञातवती 'मुक्तमनेन' इति मत्वा पुनः पायसं ददौ । सोऽपि पायसमाकं बुभुजे, परं तस्य तदन्नं यामिन्यां न जी, विसूचिकातो व्यपद्यत । साधुदानप्रभावेण राजगृहे गोज - | श्रेष्ठिनो जायया उदरे उदजूत् । ततः सा शालिक्षेत्रं सुनिष्पन्नं स्वप्नेऽपश्यत् । पूर्णकाले पुत्ररत्नमसूत । स्वप्नानुसारेण तस्य सूनोः पितरौ 'शालिनः' इत्यभिधां चक्रतुः । स पंचनिर्धात्री निः पाव्यमानः कहपशाखीव ववृधे । क्रमेण पित्रा कला अध्यापितः । यौवनोन्मुखो जातस्तदा गोजस्तत्पुरश्रेष्ठिनः शालि - नत्रेण सार्धं द्वात्रिंशत्कन्यका महामहेन पर्याययत् । ततः स शालिनको दिव्यवधूनिः समं देवेंद्र इव | विलासिनी विलासमग्नो रात्रि दिवसयोरंतरं न विवेद । तत एकदा महावीरधर्मदेशनां श्रुत्वा संजातवैराग्यो गोजो वीरपादमूले व्रतं गृहीत्वाऽनशनेन दिवं प्राप । अवधिज्ञानतो गोज श्रेष्ठदेवस्तत्पुण्याव
For Private & Personal Use Only
www.jainelibrary.org