SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उपदरामा ॥१३॥ अन्नं वै प्राणिनां प्राणा, अन्नं तेजः सुखोदधिः । तस्मादन्नसमं दानं, न जूतं न भविष्यति" ॥२॥ तथा"उत्तमपत्तं साहू , मज्किमपत्तं सुसावया नणिया । अविरयसम्मदिची, जहन्नपत्तं मुणेय" ॥१॥ सत्पात्रसंयोगे सति दत्त्वा जोज्यं, तदनावे जोजनकाले बहिरागत्य दिगवलोकनं कार्य, पश्चानोज्यं । एतच्चातिथिदानं स्वटपमपि बहुफलदं सद्यश्चंदनबालाश्रेयांसनयसारादीनामिवेति । यथा रत्नत्रयायोगे, मोक्षोऽक्षेपेण खन्यते। तथा शुधमनःपात्र-वित्तचितावपि ( वित्तयोगे श्रपि ) ध्रुवम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती एकादशस्तंने शताधिकत्रिषष्टितमं व्याख्यानम् ॥ १६३ ॥ ॥ शतोत्तरचतुःषष्टितमं व्याख्यानम् ॥ १६४ ॥ श्रथ दानं वय॑तेपश्य संगमको नाम, संपदं वत्सपासकः । चमत्कारकरी प्राप, मुनिदानप्रजावतः ॥१॥ स्पष्टः । ज्ञातं त्विदंराजगृहासन्नशालिग्रामे धन्या नाम स्त्री। तस्याः सुतः संगमनामा। ग्रामलोकानां गोकुखान्यचारयन्न Jain Education International 201 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy