SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Jain Education International 201 " यदास्ति पात्रं न तदास्ति वित्तं यदास्ति वित्तं न तदास्ति पात्रम् । एवं हि चिंता तितो मधूको, मन्येऽश्रुपातै रुदनं करोति” ॥ १ ॥ श्रुत्वैतद् जूपः सत्पात्रदानपरोऽनूत् । तथाऽन्येशुः कर्णराजो दानफलं मुक्तत्वादिस्मौख्यं श्रुत्वा प्रतिप्रजातं जारशतमितं सुवर्षे दत्वोत्तिष्ठति सिंहासनात् । त्रांतरे एकदा कर्णस्य सत्पात्रदानेच्छायां समुत्पन्नायां प्रातः प्रथमं चारणघयं श्राद्धमिध्यात्वधर्मवासितं समागात् । तदा ध्यातं कर्णेनेति - 'सत्पात्राय मया पूर्वदानं दातव्यं सद्गतिहेतवे यतः— "अन्नदातुरधस्तीर्थ-करोऽपि कुरुते करम् । तच्च दानं जवेत्पात्र - दत्तं बहुफलं यतः ॥ १ ॥ एवं ध्यायन्कर्णः परीक्षापरो यावद्दानं न दत्ते, तावदेकेन चारणेनोक्तं "arose किं करe, किन मग्गताह । वरसंतह किं चंबुदह, जोई समविसमाई” ॥ १ ॥ तदा कणेः प्राह--- "arat वरसो दह, सीमां फल जोय । धत्तुरे विख इक्खुरस, एवको अंतर होय" ॥ १ ॥ इति । तथा सर्वदानेषु अन्नदानं महत्तमं च । यतः - "सर्वेषां चैव भूतानामन्नैः प्राणाः प्रतिष्ठिताः । तेनान्नदो विशां श्रेष्ठ, प्राणदाता स्मृतो बुधैः ॥ १ ॥ १ एकः श्राद्धधर्मवासितोऽन्यश्च मिथ्यात्वधर्मवासितः For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy