________________
उपदेशप्रा.
॥१३॥
CCC
"निवसिक तत्थ सको, साहूणं जत्य हुक संपाउँ । जत्थ य चेश्यनुवर्ण, वियदृसा साहम्मिया चेव" ॥१॥
प्रजाते देवगुरुप्रणमनं विना जलपानं न कहपते । जोजनकाले उपाश्रयं गत्वा गुरुमाहूय नक्त्या । निरवद्यं दानं दत्ते गृहस्थः, न त्वनादरेण, यतः"अनादरो विलंबश्च, वैमुख्यं विप्रियं वचः । पश्चात्तापश्च दातुः स्या-दानदूषणपंचकम्" ॥१॥
तथा"आनंदाश्रूणि रोमांच-बहुमानं प्रियं वचः । तथानुमोदना पात्रे, दानञ्जूषणपंचकम्” ॥१॥ I श्रात्मनिस्तारणबुद्ध्या दत्वा योऽत्ति, तद्देवनक्तं, अन्यत् प्रेतनोज्यं । तथा दानानां मध्ये सुपात्रदानं | महाफलदं । यतः"दानं धर्मेषु रोचिष्णु-स्तच्च पात्रे प्रतिष्ठितम् । मौक्तिकं जायते स्वाति-वारि शुक्तिगतं यथा" ॥१॥
तथा चोक्तं| "केसिं च होइ वित्तं, चित्तं केसिपि उन्नयमन्नेसि । चित्तं वित्तं च पत्तं च, तिन्नि पुन्हहिं खप्नंति" ॥१॥
यथाकश्चित्राजा दानपराङ्मुखः । अन्यदा महाटव्यां गतः, तत्र मधुको गलबिंदून्मुंचति, दृष्ट्वोक्तं तेन-18 जोः पंमिताः! अयं मधकः कथं रटति ? तदैकेन पंमितेन नूपं प्रति बोधाय प्रोक
॥१३॥ १वृदविशेषः.
___JainEducation International 20:
For Private & Personal use only
www.sainelibrary.org