________________
यदेवीनामा महड्डिया, कोहंमिविमाणनामेणं सा देवी चननुया दाहिणहत्येण अंबटुंबी पासं च धारेश, वामहत्येण पुत्तंकुस धारे। सोमोऽपि लोकापवादनीतः 'यस्य शरणं स्त्रिया कृतं तस्य शरणं मेऽस्तु'। इत्युक्त्वा कूपे ऊपां ददौ, सोऽपि तत्रैव विमाने सिंहरूपवाहनोऽभूत् । ..
रीर्यादिपात्राण्यनुवन् सुवर्णा-न्यजूच देहोऽपि सुवर्णवर्णः । देव्या नवेऽजून्मुनिदाननत्या, तां नौमि चांबां प्रनुपादनक्ताम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शताधिकषिष्टितमं व्याख्यानम् ॥ १६॥
॥शतोत्तरत्रिषष्टितमं व्याख्यानम् ॥ १६३॥
अथ पुनस्तदेव वय॑तेअतिथिन्योऽशनावास-वासपात्रादिवस्तुनः । तत्प्रदानं तदतिथि–संविज्ञागवतं जवेत् ॥ १॥
न विद्यते (तिथयः) संसारिपर्वोत्सवास्ते येषां ते)ऽतिथयः, यहा"हिरण्ये वा सुवर्षे वा, धनधान्ये तथैव च । अतिथिं तं विजानीया-द्यस्य लोजो न विद्यते" ॥१॥
तत्रातिथयो मुख्यवृत्त्या चारित्रिणः, तेन्योऽशनमावासो वासो वस्त्रं पात्रादि देयं । यतः श्राधसामाचार्या
Jain Education International 2010-05
For Private & Personal use only
www.jainelibrary.org