SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ यदेवीनामा महड्डिया, कोहंमिविमाणनामेणं सा देवी चननुया दाहिणहत्येण अंबटुंबी पासं च धारेश, वामहत्येण पुत्तंकुस धारे। सोमोऽपि लोकापवादनीतः 'यस्य शरणं स्त्रिया कृतं तस्य शरणं मेऽस्तु'। इत्युक्त्वा कूपे ऊपां ददौ, सोऽपि तत्रैव विमाने सिंहरूपवाहनोऽभूत् । .. रीर्यादिपात्राण्यनुवन् सुवर्णा-न्यजूच देहोऽपि सुवर्णवर्णः । देव्या नवेऽजून्मुनिदाननत्या, तां नौमि चांबां प्रनुपादनक्ताम् ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शताधिकषिष्टितमं व्याख्यानम् ॥ १६॥ ॥शतोत्तरत्रिषष्टितमं व्याख्यानम् ॥ १६३॥ अथ पुनस्तदेव वय॑तेअतिथिन्योऽशनावास-वासपात्रादिवस्तुनः । तत्प्रदानं तदतिथि–संविज्ञागवतं जवेत् ॥ १॥ न विद्यते (तिथयः) संसारिपर्वोत्सवास्ते येषां ते)ऽतिथयः, यहा"हिरण्ये वा सुवर्षे वा, धनधान्ये तथैव च । अतिथिं तं विजानीया-द्यस्य लोजो न विद्यते" ॥१॥ तत्रातिथयो मुख्यवृत्त्या चारित्रिणः, तेन्योऽशनमावासो वासो वस्त्रं पात्रादि देयं । यतः श्राधसामाचार्या Jain Education International 2010-05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy