SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. ॥१३६॥ Jain Education International 201 र्जितः पुत्रवात्सस्यतत्परोऽनुवासरं कहपशाखीव दिव्यानि वस्त्रालंकार सुगंधादीनि सजार्थस्य शाविज- तंज. १४ स्थापयामास । गृहोचितकार्य सर्व जजा करोति । शाखिनः केवलं जोगसुखमनुजवति । क अन्यदा केचन वणिजो रलकंबलान् विक्रयार्थी श्रेणिकायादर्शयन् । स नृपो महार्घत्वानामति । ततस्ते वणिजः शाखिनौकसि जग्मुः । तांस्तदुक्तार्थेन जाग्रहीत् । एतद्वृत्तांतं ज्ञात्वा पार्श्व रत्नकंबलं ययाचे । ततो नृपेण वणिजां पार्श्वे एकः कंबलो मूल्येन मार्गितः । तैरुक्त--से सर्वऽपि जड़या गृहीताः । तछ्रुत्वा नृप एकं नरं मूल्येन रत्नकंबलग्रहणाय जापार्श्वे प्राहिणोत : तेन त्वा जापार्श्वे स मार्गितः । नोचे - 'जो जय ! तेषां द्वात्रिंशत्वंमानि कृत्वा सम पुत्रस्त्रीतिः पादमवनीकृत्य त्यक्तानि, यदि तेन कार्य जवति, तदा त्वं राजानं पृष्ट्वाऽमूनि गृहाण' । तेन गत्वा राज्ञोऽमे विज्ञतं । तच्छ्रुत्वा राज्ञा चिंतितं तस्याकृतिं पश्यामि' । ततो राज्ञा तन्मातरं समाकार्य दृष्टं (प्रोक्त) -- "जो नये ! तव पुत्रं दर्शय' । तयोक्तं- 'राजेंद्र ! ममात्मजो नवनीतवन्मृत्वात् कदापि बहिने याति गृहे एव की मति, तो दे देव ! गृहे श्रागत्य ममानुग्रहः क्रियतां ' । नृपोऽपि तां वाचं प्रत्यपद्यत । ततोऽन्यदा स शालिन गृहं ययौ । विस्मयस्मेरलोचनो नृपस्तद्देश्म विवेश, क्रमेणैकां जूमिमारुह्य याव - 8 ४ चतुर्थी मिं गत्वा सिंहासने उपाविशत् । ततो जया सप्तम्यां जुवि पुत्रांतिके गत्वैवमवोचत् - 'हे पुत्र ! श्रेणिक इहागतोऽस्ति, त्वमागत्य तं विलोकय' । ततः शालिनः श्रेणिकनामकं किंचिधस्तु जावि' इति मत्वा मातरमुवाच - ' मातः ! त्वमेव यथोक्तं मूल्यं दत्वा गृहको स्थापय' । नोचे - 'हे वत्स ! इदं ॥१३६॥ For Private & Personal Use Only %%% www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy