SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ स्पष्टः । नवरं सर्वपापाश्रवनिरोधहेतुरयं, एतस्मिन् पाखिते एकादशवतानि सम्यक्पातितानि जवंति। शुख्या योगशुद्धिक्रियाशुद्धिध्यानशुख्यादिनाऽसौ पौषधः सद्यो कटिति फलति । ध्यानादिशुधिरियं यतः "नेत्र श्रवणयुगले नासिकाग्रे खलाटे, वक्रे नाजौ शिरसि हृदये तालुनि चूयुगांते। ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन्विगतविषयं चित्तमालंबनीयम् ॥ १॥ इति ध्यानस्थाननिवेशितचेता एकासनस्थ एव तिष्ठति पौषधे इति । तथैतद्वतफलमेवमुक्त "कंचणमणिसोवाणं, थंजसहस्समिकं सुवन्नतलं। ___ जो कारिज जिणहरं, तोवि तवसंजमो अहिजे” ॥१॥ | एकस्मिन् सामायिके मुहूर्त्तमात्रे 'बाणवश कोमी' इति गाथायां प्रागुक्तलाजः । त्रिंशन्मुहूर्तमानेsहोरात्रपौषधे त्रिंशद्गुणो बादरवृत्त्या स्यात् , स चायं___ "सत्तहत्तरिसत्तसया, सत्तहत्तरिसहस्स खरककोमीले। सगवीसकोमिसया, नवजागा सत्त पखिअस्स" ॥१॥ al अंकतो यथा-२७७७७७७७ १७ एतावत्पट्यायुबंध एकस्मिन्पौषधे, सूक्ष्मवृत्त्या त्वधिकतरोऽपि जवतीति । पौषधकारिणां पौषधो महाशतकवत्सद्यः फलति, तदवदातोऽयंMII राजगृहपुरे महाशतकगृहपतिः । तस्य त्रयोदशनार्याः संति । तन्मध्ये रेवतीनाम्नी जार्याऽनार्या, पादशगोकुलाधिपा वर्तते । श्रन्यास्त्वेकैकगोकुलाधिपाः, एकैककोटिमव्यस्वामिन्यो, रेवती तु पादशको Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy