________________
स्पष्टः । नवरं सर्वपापाश्रवनिरोधहेतुरयं, एतस्मिन् पाखिते एकादशवतानि सम्यक्पातितानि जवंति। शुख्या योगशुद्धिक्रियाशुद्धिध्यानशुख्यादिनाऽसौ पौषधः सद्यो कटिति फलति । ध्यानादिशुधिरियं यतः
"नेत्र श्रवणयुगले नासिकाग्रे खलाटे, वक्रे नाजौ शिरसि हृदये तालुनि चूयुगांते। ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन्विगतविषयं चित्तमालंबनीयम् ॥ १॥ इति ध्यानस्थाननिवेशितचेता एकासनस्थ एव तिष्ठति पौषधे इति । तथैतद्वतफलमेवमुक्त
"कंचणमणिसोवाणं, थंजसहस्समिकं सुवन्नतलं। ___ जो कारिज जिणहरं, तोवि तवसंजमो अहिजे” ॥१॥ | एकस्मिन् सामायिके मुहूर्त्तमात्रे 'बाणवश कोमी' इति गाथायां प्रागुक्तलाजः । त्रिंशन्मुहूर्तमानेsहोरात्रपौषधे त्रिंशद्गुणो बादरवृत्त्या स्यात् , स चायं___ "सत्तहत्तरिसत्तसया, सत्तहत्तरिसहस्स खरककोमीले।
सगवीसकोमिसया, नवजागा सत्त पखिअस्स" ॥१॥ al अंकतो यथा-२७७७७७७७ १७ एतावत्पट्यायुबंध एकस्मिन्पौषधे, सूक्ष्मवृत्त्या त्वधिकतरोऽपि
जवतीति । पौषधकारिणां पौषधो महाशतकवत्सद्यः फलति, तदवदातोऽयंMII राजगृहपुरे महाशतकगृहपतिः । तस्य त्रयोदशनार्याः संति । तन्मध्ये रेवतीनाम्नी जार्याऽनार्या,
पादशगोकुलाधिपा वर्तते । श्रन्यास्त्वेकैकगोकुलाधिपाः, एकैककोटिमव्यस्वामिन्यो, रेवती तु पादशको
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org