________________
॥१३१॥
उपदेशप्रा. दिवसे च बहुजिर्यादवैः परिवृतेन तेन पितृगृहादाकृष्य वहिरुद्याने नीता । तत्पाणिग्रहणं सागरचंप्रेष | कारितं । ततः कन्या पितृश्वशुरपाक्षिकाः सर्वत्रान्वेषयंतो वने विद्याधरवृत्तांतं वीक्ष्य कृष्णं प्रति प्रोचुः । ततो हरिः क्रुद्धः ससैन्यस्तत्राययौ । सांवोऽपि वैक्रियखन्ध्या कृतानेकरूपो महद्युद्धं चकार । पश्चात्सांबो मूलरूपेण कृष्णांौ निपपात । ततो हरिया सागरचंद्रस्यैव दत्ता । नमसेनस्ततः प्रभृति सागरस्योपरि घेषं वहति । बलमन्वेषयति । श्रन्यदा श्रीनेमिपार्श्वे प्रतिपन्नश्रावकत्रतः संविग्नः सागरचंद्रः श्मशाने । | पर्वदिने पौषधप्रतिमया स्थितः । नजसेनेन तत्र भ्रमता देवाद्ददृशे । श्रंगारनृता ठीबी तन्मस्तके तेन | पापिना मुक्ता । स तमुपसर्गे समानः प्रज्वलितकायोऽष्टमस्वर्गे सुरोऽजनि -
Jain Education International
जावाद (तु) सिक्के हृदये न मुष्कृत — वह्निर्विवेशैवमघास्य मानसे । धर्माधिकलोल विवर्द्धनां चितः, कट्टपेऽष्टमे सागरचंद्र आप शम् ॥ १ ॥ ॥ इत्यन्द दिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रं स्य वृत्तौ एकादशस्तं षष्यधिकशततमं व्याख्यानम् ॥ १६० ॥
॥ शतोत्तरै कषष्टितमं व्याख्यानम् ॥ १६९ ॥ पौषधफलं दर्श्यते—
विधेयः सर्वपापानां मथनायैव पौषधः । सद्यः फलत्यसौ शुद्ध्या, महाशतकश्रेष्ठिवत् ॥ १ ॥
For Private & Personal Use Only
स्तंज. ११
॥१३१॥
www.jainelibrary.org