________________
उपदेशपा.
संज. ११
॥१२६॥
कथयिष्यते' । तघाक्यासक्तेन राज्ञा दितीयेऽहनि तस्यै वारको दत्तः । दासी पृष्टा साऽऽह-सहजीवितः स त्राता, येन जीविता स पिता, तदर्थ य उपवासी तत्रैव स्थितः स जर्ताऽस्याः । पुनस्तया पृष्टा सा | कथामाह-एकहस्तमितप्रासादे चतुर्हस्तमितदेवः स्थितः । कथमेतत्स्यात् ? । कट्ये कथयिष्यते' । ततस्तृतीयेऽहनि तस्योत्तरो दत्तः-'चतु जो देवो, न तून्नतो ज्ञेयः। एवं परमासान् यावदीहगाख्यानैस्तया राजा गृहे नीतः। नित्यमीjया सपत्न्यस्तस्याश्विजाणि वीदंते । सा नित्यं सायमपवरके प्रविश्य पैतृकं २ वस्त्रजूषादि पुरस्कृत्येति आत्मानं निंदति- "हे जीव ! एषा तव मूलसंपत्तिः । त्वं कारुपुत्री राज्ञा स्त्री-| कृता, तेन गर्व मा रहेति" । तत्कृत्यं वीक्ष्यान्या राइयो नूपं प्राहुः-'एषा नित्यं कार्मणं करोति'। ततो राजा रहःस्थित एनां स्वं निंदती श्रुत्वा हृष्टः पट्टराझी तां चकार"।
एवं नावे
साधुनात्मा निंदितव्यो, गर्वः सागरसूरिवत् ।
न कार्यः कालिकाचार्यैः, कथमपि स बोधितः ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती
एकादशस्तंने शतोत्तरपंचपंचाशत्तम व्याख्यानम् ॥ १५५ ॥
॥१६॥
Jain Education International 2010
For Private & Personal use only
www.jainelibrary.org