SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ उपदेशपा. संज. ११ ॥१२६॥ कथयिष्यते' । तघाक्यासक्तेन राज्ञा दितीयेऽहनि तस्यै वारको दत्तः । दासी पृष्टा साऽऽह-सहजीवितः स त्राता, येन जीविता स पिता, तदर्थ य उपवासी तत्रैव स्थितः स जर्ताऽस्याः । पुनस्तया पृष्टा सा | कथामाह-एकहस्तमितप्रासादे चतुर्हस्तमितदेवः स्थितः । कथमेतत्स्यात् ? । कट्ये कथयिष्यते' । ततस्तृतीयेऽहनि तस्योत्तरो दत्तः-'चतु जो देवो, न तून्नतो ज्ञेयः। एवं परमासान् यावदीहगाख्यानैस्तया राजा गृहे नीतः। नित्यमीjया सपत्न्यस्तस्याश्विजाणि वीदंते । सा नित्यं सायमपवरके प्रविश्य पैतृकं २ वस्त्रजूषादि पुरस्कृत्येति आत्मानं निंदति- "हे जीव ! एषा तव मूलसंपत्तिः । त्वं कारुपुत्री राज्ञा स्त्री-| कृता, तेन गर्व मा रहेति" । तत्कृत्यं वीक्ष्यान्या राइयो नूपं प्राहुः-'एषा नित्यं कार्मणं करोति'। ततो राजा रहःस्थित एनां स्वं निंदती श्रुत्वा हृष्टः पट्टराझी तां चकार"। एवं नावे साधुनात्मा निंदितव्यो, गर्वः सागरसूरिवत् । न कार्यः कालिकाचार्यैः, कथमपि स बोधितः ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती एकादशस्तंने शतोत्तरपंचपंचाशत्तम व्याख्यानम् ॥ १५५ ॥ ॥१६॥ Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy