________________
पश्चादागता, पितृप्रसादेन सुखिनी जाता । अन्या तु धूर्त्तसंगाद्दुःखिनीति । जावे चोपनयः-कन्यास्थाने ऋषयः, धूर्ता विषया एव, गाथापाविन उपाध्यायाः___उपदेशतत्त्वं धृत्वाऽसंयमेन्यो निवर्त्तते । सुगते जनं स स्या-दुर्गतेस्त्वपरः पुनः॥१॥
अथ संप्रति निंदेति नाम । तन्वन्दस्य षष्ठं निंदा-आत्मसाक्षिक्यात्मकुत्सा, सापि विधा-श्रप्रशस्ता संयमादीनां, प्रशस्ता त्वसंयमादीनां, निंदाया ज्ञातमिदंPal क्वापि पुरे नृपेण चित्ररहितां स्वसनां मत्वा चित्रकृतां समा जित्तिज्ञागा दत्ताः । तत्रैकावृक्षचित्रक
पुत्री पितुरर्थे जक्तमानयति । द्रुतगतिना राजाश्वेन कष्टान्मार्गतो नष्टा स्वपितृपार्श्वे श्रागता, तां वीक्ष्य तत्पिता देहचिंतार्थ गतः । नृपस्तत्र जित्तिचित्रं पश्यन् ब्रांत्या मयूरपिवं गृहीतुं करं वाहितवान् , नखशुक्तिनना, तदा साऽवदत्-'मूर्खमंचे चतुर्थपादः संप्रति जातः' । राज्ञा पृष्टा, साह–'एकश्चतुष्पथे त्वरिताश्ववाही नृपः, दितीयो मत्पिता जयं वीक्ष्य बहिर्गतः, तृतीयोऽत्र चित्रितमयूर पिलग्राही त्वं, || |चतुर्थो राजा, यतः-तरुणवृष्यबालचित्रकृतयः सन्जालागस्तुट्योऽर्पितः' । राजा तन्मत्या हृष्टस्तां पर्यण|| यत् । राजा वासवेश्मनि रात्रौ सुप्तः, नृपाझया दासी राशी कथा पप्रन्छ । नृपे निजिते सा पाह- । | 'एकस्य पुत्र्येका, तपरणार्थ मातृपितृवात्रानीतास्त्रयो वराः सममेयुः । सा रात्रौ सर्पदष्टा मृता। |एकस्तया सह दग्धः, एक उपोषितो नित्यं, तृतीयो देवमाराध्य तां संजीविनीमकरोत् । त्रयाणां मध्ये कस्यार्हा सा ? हे दासि ! कथय' । दासी प्रोवाच-त्वमेवाख्याहिं' । सोचे-'स्वप्स्यामि निति, कट्ये
__JainEducation International 201
D
For Private & Personal use only
www.sainelibrary.org