________________
॥ शतोत्तरपंचपंचाशत्तमं व्याख्यानम् ॥ १५५ ॥
स्तंच. ११ | अथ वारणेति प्रतिक्रमणस्यान्निधानं तुरीयं-वार्यतेऽसौ वारणा । अत्रार्थे वृत्तमिदम्M एको नृपः परचक्रागमनं ज्ञात्वा तटाकादिषु वृहेषु पुष्पफलादिषु सर्वत्र विषमयोजयत् । इतरेण राज्ञा है तथा ज्ञाते उद्घोषणया सैन्यं वारितं, यैस्तवाक्यं नांगीकृतं ते मृता, अपरे च सुखिनः । नावे विषान्न
पानसमा विषयाः, नूपस्तु गुरुः, नृत्यसमा जव्याः, निर्विषया निस्तीर्णा, अन्ये तु नेति चतुर्थ । M अथ निर्वृतिः, सापि विधा-प्रशस्ता प्रमादादीनां, अप्रशस्ता गुप्त्यादीनां । निर्वृतिरिति प्रतिक्रमणस्य ।
पंचमं नाम, अत्र कथेयंA क्वापि पुरे राजपुत्री चित्रकृत्पुत्री च, घान्यां मिश्रः संकेतः कृतः 'आवयोः पतिरेक एव' । एकदा मधुशरगानकृन्नरे अपि मोहिते, तघरणार्थ गते, मार्गे गाथामेकां शृणुतः स्मेति
"जश् फुली कणिश्रारया, चूअ य अहियमासंमि घुटुंति । ___ तुह न खमं फुह्येलं, जइ पञ्चंता करंति ममराई ॥१॥ न मं न युक्तं, प्रत्यंता नीचाः, आवराणि विप्लवरूपाणि कुर्युः । गाथां श्रुत्वा राजसुता दध्यौ-॥१५॥ 'चूत अाम्रो वसंतेनोपालब्धः, कर्णिकाराद्या अधमवृक्षाः पुष्पिता यदि किं युक्तं तवोत्तमतरोः पुष्पितं नाई, त्वयाधिकमासघोषणा किं न श्रुता ?" इति विचार्य 'ममालंकृतिसमुद्गको विस्मृतः' इति उद्मना ।
Jain Education International 2014!
For Private & Personal Use Only
www.jainelibrary.org