SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ CHORUSAU ॥ शताधिकचतुःपंचाशत्तमं व्याख्यानम् ॥ १५४ ॥ अथ परिहरणं सर्वप्रकारैर्वर्जनं, तच्च विविध-अप्रशस्त ज्ञानादिपरिहरणं, प्रशस्तं क्रोधादीनां इति । तृतीयं प्रतिक्रमणशब्दस्यानिधानं पर्यायश्च । अत्र पुग्धकावमिवृत्तमिदंRI एकः कुलपुत्रः तस्य घे नगिन्यौ स्तः । तयोः पुत्रौ तरुणौ युगपन्मातुलपुत्रीपाणिग्रहणायागतौ । मा-8 * तुखेनोक्तं-'यो ददो जावी, तस्मै पुत्रीं दास्ये' । तेन कावड्यौ दत्वा पुग्धानयनाय गोकुले प्रेषितौ । तत्र कुजौ पुग्धेन नृत्वा निवृत्तौ । तत्र धौ पंथानौ, एक शजुः स दूरतरः, अपरश्च विषमः स समीपवर्ती ।। द एकस्तन्मध्ये दूरमार्गेण पर्वतादिपरिहारेणाजग्नकुंजः समेतः, दितीयश्च खानोत्सुको निकटवक्रमार्गे प्रविष्टो| घटनंगेनागतः । दक्षाय तेन सुता दत्ता। एषा अव्यपरिहरणा । नावे कुलपुत्रस्थानीया जिनाः, मुग्धं । चारित्रं, कन्या सिद्धिः, गोकुलं मानुष्यजन्म, समविषमपंथानौ स्थविरजिनकहिपमार्गों ऋजुवक्री, अगी-18 र तार्थो जिनकटपार्थी सहस्रमसदिगंबरवच्चरणउग्धं न रखेत् , स स्वेप्सितं न खनेत। पुष्पापा निर्वृतिस्तस्य, स्खलितस्य कथंचन । प्रापान्यस्तु शनैः सिचिं, चारित्रहीररक्षकः ॥ १॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्ती एकादशस्तंने शतोत्तरचतुःपंचाशत्तमं व्याख्यानम् ॥ १५५ ॥ SASHES ___Jain Education international 201NKI www.jainelibrary.org For Private & Personal use only
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy