SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ पदेशपा. नावे चोपनयोऽयं-तीर्थाधिपो राजा, संयमो रक्षणस्थलं, ग्राम्यसमः यः कुसाधुः स रागषेनिगृहीतः,181 स्तन. ११ यस्तु प्रमाददोषेणासंयमं गतः सन् प्रतिनिवृत्तः स फलं प्राप्तः। ॥१४॥ | सनिर्वाणसुखालागी, जायते मनिपंगवः । प्रतिक्रमणशब्दार्थ, उक्तशातेन जाव्यते ॥१॥ BI अथापरं प्रतिचरणेति नाम तब्बब्दस्य पर्यायः, प्रति प्रति तेषु तेषु जावेषु चरणं गमनं सेवनमिति प्रति-131 चरणा, सा विधा-अप्रशस्ता मिथ्यात्वादिसेवना, प्रशस्ता-रत्नत्रय प्रतिचरणा च । अत्र ज्ञातमिदंMI कश्चिषणिग् 'रत्नादिनृतप्रासादोऽयं त्वया चिंत्यः' इति नार्याय उक्त्वा देशांतरमगात् । सा स्वांग-12 भूषादी प्रवृत्ता प्रासादं नैदत । जित्तौ वर्धमानात् पिप्पलवृदात्तविशीर्णस्तया न प्रतिचरितः । आगतेन 8 ६ वणिजा दृष्ट्वा सा गृहान्निःसारिता । नवः प्रासादः कारितः, अन्या पत्नी च परिणीता । पूर्ववत्तां शिक्ष यित्वा दिग्यात्रायां गतः । सा त्रिसंध्यं तं प्रतिचरति । पुनरागतः प्रासादं सम्यग रहितं दृष्ट्वा सर्वस्वेशी कृता । एषा व्यप्रतिचरणा । नावे वणिकस्थानीयो गुरुः, प्रासादसमः संयमः, 'स नित्यं प्रतिचयः' इति | गुरुणाऽऽदिष्टं, तत्सातादिगौरवेण कररीकवद्येन न समाचरितं स पूर्वनार्येव मुःखी स्यात्, अन्यश्च सुखी। प्रत्यचारि च येनासौ, प्रासादः संयमानिधः । स निर्वाणसुखालागी, जातः संसारपारगः ॥१॥ II ॥ १४॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने शतोत्तरत्रिपंचाशत्तमं व्याख्यानम् ॥ १५३ ॥ SOURCESSAURA Jain Education International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy