SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ शब्दः प्रतिक्रमणशब्दः तस्य प्रतिक्रमणशब्दस्य सूरिनिर्जबाहादिभिः कृता रचिता ये अष्टौ पर्यायाः संति, अग्रे वक्ष्यमाणानि नामानि विद्यते, ते निर्धार्य निश्चयीकृत्य तत्प्रतिक्रमणं पौषधे मुदा हर्षनरेणी कार्यमित्यर्थः । अत्रार्थे चूलनीपिताश्रमणोपासकवृत्तं सप्तमांगतो शेयमिति । "गृहिणोऽपि हि ते धन्या, ये प्रतिक्रमपौषधम् । कुर्वति पासयंति च, यथा स चूसनीपिता" ॥१॥ अथ प्रतिक्रमणनामानि श्राह"प्रतिक्रमणमाद्यं ना-म प्रतिचरणापरं । तृतीय पारिहारण्य, वारणेति चतुर्थकम्" ॥१॥ "निर्वृतिः पंचमं षष्ठं, निंदागहेंति सप्तमम् । शोधिरित्यंतिम सर्वे, पर्याया एकवस्तुनः" ॥५॥ | प्रश्रमं प्रतिक्रमणमित्यनिधानं-प्रतीत्ययमुपसर्गः प्रतिपाद्यर्थे वर्तते, क्रमु पादविक्षेपे, अस्यानद्प्रत्ययांतस्य प्रतीपं क्रमणमयमाशयः शुजयोगेन्योऽशुलयोगांतरं क्रांतस्य शुलष्वेव योगेषु क्रमणात्प्रतिक्रमणं, नावार्थस्तु वृत्तेन ज्ञेयः । तत्राहि| कोऽपि जूपो बहिः सौधं कर्तुमना एका जूमिमस्थ्यादिनिःशटयां कृत्वा सूत्रमाछोटयत् । तत्र रहकाञ्शिक्षां दत्वेत्यस्थापयत्-"पत्र कोऽपि प्रविशेस मार्यः, परं तैरेव पदैश्चेदपसपेत् तदा स मोच्यः । ततः कौचिद् प्रामिको तत्र प्रविशंती रहकैदृष्टौ पृष्टौ च-रे! इह किं प्रविष्टौ ?' एको धृष्टत्वात् 'को दोषः || इति वदम्रपानुगेन हतः, दितीयो जीतस्तैरेव पदैस्तदनुज्ञया वसमानः सुखी जातः । इति अव्यप्रतिक्रमणं। JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy