SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१२३॥ Jain Education International 2010 प्रतिकूलं वा क्रमणं रागादिन्यो विरुद्धगमनं । यतः - “क्षायोपशमिकानावा - दौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः” ॥ १॥ छात्रा - 'ननु प्रतिक्रमणमतीत विषयं । यतः - ' परिकमामि परिपुन्नं संवरेमि श्रागयं पञ्च| कामित्ति' तत्कथमिद कालत्रय विषयं ?' । उच्यते - 'प्रतिक्रमणशब्दो यत्राजयोग निवृत्तिमात्रार्थः सामान्यतः तथा च सत्यतीतविषयं - निंदाघारेणाशुभयोग निवृत्तिरेवेति । वर्त्तमान विषयं संवरघारेणाशुनयोगनिवृत्तिः । अनागत विषयं - प्रत्याख्यानघारेणाशुभयोगनिवृत्तिः । तत्पंचविधं प्रतीतं दैवसिकादिकं प्रतिक्रमणं । तथोत्सर्गेण दैव सिकप्रतिक्रमणकालस्वरूपमेवं— "निवुड्डे सूरे, सुत्तं कट्टे (त्थं ) ति गीत्या । वयमाणं, देवसि वस्सए कालो " ॥ १ ॥ 'करेमि ते ' इत्यादि । 'संपुन्ने पक्किमणे तारा दो तिन्निदीसंति' इति पाठांतरं । रात्रिकस्य त्वेवं"श्रावस्सस्स समए, निद्दामुरकं करंति आयरिश्रा । तह तं कुणंति जह, स पकिलेहांतरं सूरो” ॥ १ ॥ किंतु उत्सर्गतः काले यथोक्तक्रियमाणं महाफलं कृष्यादिवदिति । अपवादतस्तु योगशास्त्रवृत्तौ - 'देवसिकं मध्याह्लादनु अर्द्धरात्रं यावत्, रात्रिकमईरात्रात्प्रभृति मध्याह्नं यावत् । इति प्रतिक्रमण एव For Private & Personal Use Only स्तंज. ११ ॥११३॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy