________________
उपदेशप्रा.
॥१२३॥
Jain Education International 2010
प्रतिकूलं वा क्रमणं रागादिन्यो विरुद्धगमनं । यतः -
“क्षायोपशमिकानावा - दौदयिकवशं गतः । तत्रापि च स एवार्थः, प्रतिकूलगमात्स्मृतः” ॥ १॥ छात्रा - 'ननु प्रतिक्रमणमतीत विषयं । यतः - ' परिकमामि परिपुन्नं संवरेमि श्रागयं पञ्च| कामित्ति' तत्कथमिद कालत्रय विषयं ?' । उच्यते - 'प्रतिक्रमणशब्दो यत्राजयोग निवृत्तिमात्रार्थः सामान्यतः तथा च सत्यतीतविषयं - निंदाघारेणाशुभयोग निवृत्तिरेवेति । वर्त्तमान विषयं संवरघारेणाशुनयोगनिवृत्तिः । अनागत विषयं - प्रत्याख्यानघारेणाशुभयोगनिवृत्तिः । तत्पंचविधं प्रतीतं दैवसिकादिकं प्रतिक्रमणं । तथोत्सर्गेण दैव सिकप्रतिक्रमणकालस्वरूपमेवं—
"निवुड्डे सूरे, सुत्तं कट्टे (त्थं ) ति गीत्या । वयमाणं, देवसि वस्सए कालो " ॥ १ ॥
'करेमि ते ' इत्यादि । 'संपुन्ने पक्किमणे तारा दो तिन्निदीसंति' इति पाठांतरं । रात्रिकस्य त्वेवं"श्रावस्सस्स समए, निद्दामुरकं करंति आयरिश्रा ।
तह तं कुणंति जह, स पकिलेहांतरं सूरो” ॥ १ ॥
किंतु उत्सर्गतः काले यथोक्तक्रियमाणं महाफलं कृष्यादिवदिति । अपवादतस्तु योगशास्त्रवृत्तौ - 'देवसिकं मध्याह्लादनु अर्द्धरात्रं यावत्, रात्रिकमईरात्रात्प्रभृति मध्याह्नं यावत् । इति प्रतिक्रमण एव
For Private & Personal Use Only
स्तंज. ११
॥११३॥
www.jainelibrary.org