________________
*
*珍
*
*
या पाच । तदा ते पाहतुः-'आवां विद्याधरसुते कुमारिके अनुरूपास्मघचनानुचरवरान्वेपिण्यौ प्रतितीर्थ | जापतिनगरं च पर्यटनं कुर्वहे, परं तादृशः कोऽपि नेक्षितः, अतःपरं स्वस्थाने गमिप्यावः' तदा मचिवोऽ
|वोचत्–'अस्मत्स्वामिसदृशो मरुदेवीपोत्रो ज्येष्ठस्विन्नुवने नास्ति, क्रियताम नबोघाहः, निर्वापयतं विरहसदाहं, सत्यप्रतिशोऽस्मत्स्वामी सुझो युवयोर्वाक्यं युवाऽयं नोखंघयिष्यति' । ते पोचतुः-'अत्रार्थे साक्षी
का?" सचिवः प्राह-'अत्रार्थेऽहं प्रतिजूः सर्वे जनाच । 'तर्हि वचनं प्रयत्तुं । राज्ञा वचनं दत्तं । युगादीशसमदं तयोः पाणिपीमनं कृत्वा गृहे आजगाम । सुंदरावासे ते सुखेन तस्थतुः । नृपोऽपि नित्यमनि-1 नवकलावलोकनेन प्रीतो वजूव ।
इतश्च अन्यदा पटहोद्योषणां श्रुत्वा ते नृपं पपृष्ठतुः–'हे स्वामिन् ! कस्यायं रवः श्रूयते ?' । इमापो । ब्रूते-'हे तन्वंग्यौ ! कत्येऽष्टमीपर्वदिनमस्ति, अनेकदलनखंझनपेपणरंधनाब्रह्मसेवनझातिजमनतिरंगादि-11 पीखनरात्रिनोजनवृक्षवेदनशूमिविदारणानि तदिने इष्टिकाचूर्णकपाकादिप्रञ्चालनवस्त्रधापनपर्युपितनो-|| * ज्यरक्षणशालिचएकसेकनशाकपत्रक्रीणनमित्यादिपापव्यापारान्न कोऽपि जनः करोति कारयति वा । वा
खानृते सर्वेऽपि प्राय उपोषिता एव विहरिष्यति । दशसहस्रपाः पौषधविधायकाः सुखमग्नाः कथं पर्वाणि विदंति ? अतः पर्वाद्यदिनेषु सप्तमीत्रयोदश्यादिषु नित्यं पटह उद्घोप्यते मदाझया, अहमपि पौषधं करिष्ये' । इति कर्णत्रपुसमं सयुक्तं श्रुत्वा ते मूळ दधतुः । ततो नृपेण शीतलसखिलचंदनोपचारेण सजीकृते थाहतुः-स्वामिन् ! क्षणमेकं जवधिरह आवयोः कहपकोटितुझ्यः स्यात्, अतोऽष्टौ
*
*
**
*
Jain Education International 2010
For Private & Personal Use Only
www.jainelibrary.org