SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ परशमा. वथ ॥११॥ 455 समज रवइ मकरो, कुकुको रिसहं सरं । हंसो नया गंधारं, मजिक्रमं च गवेखका" ॥१॥ "कुसुमसंजवे काले, कोकिला पंचमं स्वरं । षष्ठं च सारसाः क्रौंचा, निषादं सप्तमं गजाः ॥२॥ एवं जिन्नजिन्नपक्षिषु स्थिताः स्वरास्तत्कखया युगपद्बभूवुः । कथं ? यतः"कंगसंजायते षड्ज, रुपनो हृदयोन्नवः । गंधारस्त्यनुनासिक्ये, मध्यमो नाजिमंजवः ॥१॥ उरःकंगच्च संजातः पंचमः स्वर एव च । ललाटे धैवतं विद्या-निषादः सर्वसंधिजः" । इति सप्तस्वरोत्पत्तिः। श्रथ श्रीनाजेयपौत्रः पाक्षिकं पौषधं पूर्णीकृत्य प्रत्यूषे सपरिवदः प्रतुं नंतुमाजगाम । दूरतस्तीर्थ वीक्ष्य यानाकुत्तीर्णश्चत्रं चामरं मोलिं च दूरीकृत्य निरुपानत् पादान्यां चचाख । श्तश्च गीतादिकं श्रुत्वाऽश्वाः करिणः पत्त्यादयो नृपाश्च सर्वे नृपं विहाय शीघं जग्मुः । यतः__ "सुखिनि सुखनिदानं मुखितानां विनोदः, श्रवणहृदयहारी मन्मथस्याग्रदूतः। नवनवरसकता वालो नायिकानां, जयति जगति नादः पंचमश्चोपवेदः" ॥१॥ ततो नृपोऽपि तत्र क्रमेण जगाम । जिनं नत्वा तयोगीतं स्मितं नृत्यं नेपथ्यं खावण्यमनुपमरूपमधरीकृततरणिविंव स्वकांत्या किं वयेते ? शोऽपि पुनः पुनर्यदूपगुणं निजाट्यासंख्यकालेनापि तृप्तिं नाप, एतादृशं तत्सौंदर्यवर्यमवेक्ष्य वहिमपे एत्य जूपो ऽव्यतो नूमी लावतश्च तद्गुणामितदिती तस्थौ । तमिहितोचितस्फीतसूनृतनृत्यगीतामृतरसं कर्णपुटाच्या निपीय स्वकीयमचिवमुखेन तजातिकुवादिकं | ॥११॥ Jain Education International 2010 | For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy