________________
| इतश्च सौधर्मेजः स्वसजायां स्थितोऽवधिज्ञानेन तत्पर्वधर्मस्थैर्यमालोक्य पुनः पुनर्मनसैव तं प्रशस्य | ४ मस्तकमधूनयत् । तदा तदने मधुरगानं तानं हावन्नावादिकं च कुर्वन्त्यी रंजोर्वशीगंधविण्या शक्रं पY
चतुः-"स्वामिन् ! मर्त्यलौकिकजराजर्जरितमानुष्यमिव युप्मानिः कथं शिरो धूनितं ? अस्मत्कलाकौशलं किंवा वाजित्रादिकं सशट्यं दृष्टं ? हे परमेष्ट ! सन्यमनसि प्रसृतं शट्य मिष्टवाक्येन निवार्यता"। वासवः | प्राड्-'मध्यलोके जरतज्येष्ठपुत्रस्य धर्मदाय यादृशं वर्त्तते तादृशं क्वापि नास्ति, परमीदृशां गुणिनां घटते । यतः
"दिग्गजकूर्मकुलाचल-फणिपतिविधृतापि चलति वसुधेयम् ।
प्रतिपन्नममलमनसां, न चलति पुंसां युगांतेऽपि ॥१॥ नवरं तत्परिचयादन्येऽपि वहवः पर्वपालनपरा वनूवुः । यतः___ "सुंदरजणं संसग्गी सीलदरिदपि कुणइ सीलडं ।
जह मेरुगिरिविलग्गं, तिणंपि कणगत्तणमुवेई” ॥ १॥ ML इति मघवकृतं तपर्णनमाकर्ण्य ते पाहतुः- "हे पुरंदर! किं धान्यकीटकस्यान्नमात्रजीविनस्तस्य श्लाघा|
क्रियते ? यावदस्मदास्य नेदितं तावत्तधर्मदाय” इत्युक्त्वा ते प्रतिज्ञां कृत्वा वीणां करे धृत्वा शक्राव|| तारे जिनमंदिरे एत्य जिनगुणगानं चक्रतुः । तत्कृतसप्तस्वरमयगीतादिश्रवणेन स्वजातिस्वरत्रांत्या पक्षिण ||
आजग्मुः । यतः
Jain Education Internations T
३१
For Private & Personal use only
www.jainelibrary.org