SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. . त ॥१२॥ पर्वाणि सर्वाणि च पौषधेन, आराधितानीह समोदयु(न)क्त्या। सुपर्वसंपत्तिसमन्वितः स्याद् , यो धर्मपर्व न जहाति चित्तात्" ॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ एकादशस्तंने एकशताधिकैकपंचाशत्ततमं व्याख्यानम् ॥ ११ ॥ ॥ एकशताधिकठिपंचाशत्तमं व्याख्यानम् ॥ १५ ॥ अथ पुनस्तदेव वय॑तेसारंजपरित्यागत् , पाक्षिकादिषु पर्वसु । विधेयः पौषधोऽजन-मिव सूर्ययशा नृपः ॥ १॥ श्लोकोक्तसंबंधोऽयंत पूर्व श्रीशषनराज्यस्थित्यर्थ सुरेंजाशया सुवर्णवप्रमयी पादशयोजनदीर्घा नवयोजन विस्तीर्णा विनीता पुरी धनदेनाहोरात्रमध्ये निर्मापिता । जिनार्थमेकविंशत्यहालमितं गृहं कृतं । तत्र नगरे सपादकोटीचर तात्मजेषु श्रेष्ठ श्रादित्ययशाः सपादलक्षपुत्रान्वितो दशसहस्रमुकुटबधनृपाधिपः प्राज्यं राज्यमपालयत् । ॥ स प्रत्यूषे नित्यं निजचमूसहितः शक्रावताराख्ये श्रीमयुगादिदेवप्रासादे गत्वा स्तवस्तुतिमंगलं विधत्ते । पाहिकादिषु दशसहस्रमापान्वितोऽन्यैरपिस्वजनैर्वृतश्च पौषधं प्रतिपूर्ण विदधाति । तहिने स्वयमारंजान्न करोति न कारयति । ॥१२॥ Jain Education International 20161119 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy