________________
Jain Education International 201
चूर्णीकृतानि तेन पुण्येनात्र स्वयमेव तानि वनंजुः । पुनः पुनः सर्वे नृत्या निःशस्त्री जूता मनसि जीता जूनेतारं तद्वृत्तं प्रोचुः । जूपः प्राप्त विस्मयो गतस्मयस्तत्रागतः, तं स नृत्य उवाच - 'स्वामिन् ! छानेन मंत्रप्रयोगाद्युष्मदीयनृत्या बहु दुःखीकृताः, तेन वधार्होऽस्ति' । तछ्रुत्वा नृपः प्राह - 'प्रत्यूषे सर्व जवि - ष्यति, सांप्रतं स्थले एनं मुंचतु' । श्रथारुणोदये पौषधं पारयित्वा नृपं प्राह - 'स्वामिन् ! वयं श्रावकाचौर्य न कुर्महे परमीदृशा हारा मधर्मप्रसादाद् बहवो मम गृहे संति, प्रेक्षणाय पादाववधार्यतां । नृपस्तद्गृहसंपदं वीक्ष्य चकितः श्राद्धं पप्रन्न – 'इदं तर्हि कथं निष्पन्नं ?" श्राद्धः प्राह - ' अहं श्राजैनत्वान्नान्यहिंसां करोमि कारयामि वा' । 'हे श्राद्ध ! त्वं कस्ये कथं नाजपः ?' | 'अष्टम्यादिपर्वपौषधे न किमपि जपनं करूपते' इति श्रुत्वा तं त्यागिनं प्रशस्य दमापो गृहे समेतः । ततः सुनंदः स्वपुत्रे गृहजारं न्यस्य दीक्षां खलौ । शुभध्यानेन केवलं प्राप्य तत्पुरे श्राजगाम । सपरिकरो नृपो मुनिं नत्वा तस्थौ । तत्र स नरः कोपपरो मुर्ध्यानमध्यायत्, तदा ज्ञानी तमुद्दिश्योवाच
" मयूरो प्राग्वेऽस्त्वं मन्मुक्तबाणतो हतः । सांप्रतं मानुजं लब्ध्वा, मुंच दौष्यं जवप्रदम्” ॥ १ ॥ इति श्रुत्वा जातिस्मृत्या प्रबुद्धो दीक्षां गृहीत्वा स्वदंनं पूर्वकृतं सर्व प्रोवाच । ततो विशालपुरेशोऽपि | पर्वदिनान् पौषधेनाराधयत् । केवल्यन्यत्र विजहार । क्रमेण मोक्षं प्रापेति ।
१ गतद्वेषः.
For Private & Personal Use Only
www.jainelibrary.org