SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. ॥११॥ Jain Education International 201 रून वेदनया नृपोतनर्मजल्पनेन च किंचित्सुध्यानपरो विशालपुरे नरत्वं प्राप, नृपस्तु अग्रे गहनेकत्र | पृथ्वी शिलापट्टे नावादभ्यात्म शिलास्थं मुनिं दृष्ट्वा तनिकटे मुकुटधरस्तस्थौ । मुनिः प्राह धर्म “धर्मस्य जननी जीव-दया मान्या सुरैरपि । तस्मात्तमैरिणीं हिंसां, नाजियेत सुधीर्नरः" ॥ १ ॥ इत्यादि श्रुत्वाऽवनिपो दध्यौ - 'यथा मत्कृतदुष्कृतं मुनिनाऽदृष्टमप्यादिष्टं तथाऽस्योदितधर्मोऽपि श्रेष्ठः' इति मतिरजनिष्ट । ततः स श्राश्रतानि पूज्यपादांतिके धृत्वा गृहे एत्य मत्स्यजाला दिहिंसाधि करणानि जज्वाल । पर्वसु तैखिकास्तिलान्न पीलयंति, धापका वासांसि न धापयंति च । तत्पर्वमहिम्नाऽनेकजीवा धर्म प्रापुः । बहुकालं यावन्नृपो धर्म कृत्वा निमिसनं प्राप्य विशालपुरे शाखिनन्यसदृशः सुनं| दनामा व्यवहारिको जातः । तत्राप्यन्यस्तपूर्वत्वादचिरेण जैनो जातः सर्वपर्वसु पौषधांश्चकार । एकदा स मयूरजी वो विशालपुरनृपसेवाकृतातः । स तं सुनंदं वीक्ष्य जातकोपस्तं दंतुमिति । एकदा राज्ञीवो - हारं उन्नं चोरयित्वा स राजानुजीवी पर्वदिनपौषधेन श्राद्धस्य बलं प्राप्य धर्मस्थाने एकाकिनं मत्वा तत्कंठेऽमूल्यहारं निचिक्षेप । स्वयं च नृपान्त्यर्णे गत्वा स्थितः । श्रथ राज्ञी स्वहारमलब्ध्वा खानपानादिकं नाकरोत् । ततो नृपेण सहस्रशः स्वोपजीविनः पौरगृहे वन्वेषणाय प्रहिताः सर्वत्र । स मयूरजीवनरस्तु अन्यनृपनृत्यैः सहैत्य पौषधस्थले तत्कंठगतहारमदर्शयदन्येषां । ततस्ते सर्वे तं करेषु धृत्वा नृपोपांतें निन्युः । नृपेण पृष्टोऽपि सावद्यमुत्तरं न ददौ तदा वधस्थले प्रेषितः । नृपादेशं गृहीत्वा स मयूरजीव - | नरस्त देहे खमवारयत् । करालकरवालस्य सहस्रशः शकला बजूवुः । पूर्वजवेऽनेन हिंसा धिकरणानि For Private & Personal Use Only तंत्र ११ ॥११८॥ www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy