________________
Jain Education International 2010 05
"बीया 5विहे धम्मे, पंचमी नाणे अ अघमी कम्मे । एगारसी अंगाणं, चउदसी चद्ददुषाणं” ॥ १ ॥
एवं पंचपर्वी पूर्णिमाऽमावास्याच्यां सह षटूपर्वी । "जयवं ! बीअपमुहासु पंचसु तिहि ( ही )सु विहिय-धम्माणुघाणं किं फलं होइ ?' 'गोयमा ! जम्मा एश्रासु तिहि ( ही )सु पाएणं जीवो परजवाड कम्मं | सम्म खिइत्ति । जवमध्ये श्रायुर्वेधकालस्तु एक एव । श्रायुषस्तृतीया दिजागेन बच्चायुस्तन्न टलति । यथा श्रेणिकस्य प्राक् सगर्भमृगीधाते पृथग्गर्भपाते स्वबलवर्णनेन निबद्धं नरकायुरिति । तथा परशास्त्रेऽपि पर्वसु स्नानमैथुनादि निषिद्धं, यतो विष्णुपुराणे
"चतुर्दश्यष्टमी चैव, अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेंद्र ! रविसंक्रांतिपर्व च ॥ १ ॥ तैत्री मांससंजोगी, पर्वस्वेतेषु वै पुमान् । विएमूत्रनोजनं (नो) नाम, प्रयाति नरकं मृतः” ॥ २ ॥ अवसरे हि कृतं धर्मकृत्यं महाफलदं स्यात् । श्रतोऽहोरात्रिकपौषधो मुख्यवृत्त्या पर्वसु कार्यः, तदशक्तौ दिनपौषधो रात्रिपौषधश्च (वा) विधेयः । इत्थमनेन प्रकारेण श्राद्धः पर्वाण्याराधयेत् । श्रत्र ज्ञातमिदं
चितिप्रतिष्ठित पुरवरे पृथ्वीपालनृपोऽनुपमरूपोऽभूत् । स एकदाऽऽखेटार्थ कानने ययौ । तत्रैकस्मि|न्पादपे मयूरपतत्रिणं वीक्ष्य बाणं धनुषि संयोज्य तेन तत्प्राणान् हर्त्तु मार्गणो मुक्तः । मयूरोऽपि सहसा मुव्यपतत् । ततो नृपस्तं लुवंतमाक्रंदतं च प्रेक्ष्य दध्यौ — 'अहो श्रयं जीवः स्वक्रीमारसाज्जटिति मया | विरसीकृतः । ममापि मत्तोऽधिकवलः कोऽपि नरो व्याघ्रश्चासंकल्पानस्पप्रहारेण वेदनां करोति तदा को निवारयति ? तो धिग्मां पापात्मानं ' इति विचार्य तं शिखंमिनं भूमौ लुवंतं प्रति पुनः पुनरनमत्
For Private & Personal Use Only
www.jainelibrary.org