SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उपदेशमा. बिराम श्रीउपदेशप्रासादे। ॥११॥ RRRRRRRRRRR ॥ एकादशः स्तंनः ॥११॥ ॥ एकशताधिकैकपंचाशत्तमं व्याख्यानम् ॥ १५१ ॥ अथ पर्वाराधनविधिमाहचतुर्दश्यष्टमीराको-दिष्टापर्वसु पौषधः । विधेयः सौधस्थेनेत्थं, पर्वाण्याराधयेद् गृही ॥१॥ चतुर्दशी अष्टमी पूर्णिमाऽमावास्या चेमानि पर्वाणि, तेषु गृहस्थेन पौषधो विधेयः । यतः "जह सबेसु दिणेसु, पाखह किरिश्चं त हवा खछ ( सानं)। __ जे पुण तहा न सक्कह, तहवि हु पाखित पवदिणं" ॥१॥ "अमिचउद्दसीसु, चेश्य सबा साहुणो सके । ते वंदियवा नियमा, श्रवसेस तिहिसु जहासत्ति” ॥२॥ तथा चोक्तं शांतिवैतालीयोत्तराध्ययनवृत्तौ"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पंचदश्यां च, नियतः पौषधं वसेत्” ॥१॥ || यथा विजयदशमीदीपोत्सव्याधैहिकपर्वसु जोजननेपथ्यादि विशेषेण क्रियते, तथा श्राशेन धर्मदिनाः सुतरां पाट्याः। मासमध्ये षट् पर्वदिनाः चतुर्दश्यादयः पदमध्ये त्रयश्च पाट्याः। तथा ॥११॥ Jain Education Interation 2 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy