________________
उपदेशमा.
बिराम
श्रीउपदेशप्रासादे।
॥११॥
RRRRRRRRRRR
॥ एकादशः स्तंनः ॥११॥ ॥ एकशताधिकैकपंचाशत्तमं व्याख्यानम् ॥ १५१ ॥
अथ पर्वाराधनविधिमाहचतुर्दश्यष्टमीराको-दिष्टापर्वसु पौषधः । विधेयः सौधस्थेनेत्थं, पर्वाण्याराधयेद् गृही ॥१॥ चतुर्दशी अष्टमी पूर्णिमाऽमावास्या चेमानि पर्वाणि, तेषु गृहस्थेन पौषधो विधेयः । यतः
"जह सबेसु दिणेसु, पाखह किरिश्चं त हवा खछ ( सानं)। __ जे पुण तहा न सक्कह, तहवि हु पाखित पवदिणं" ॥१॥ "अमिचउद्दसीसु, चेश्य सबा साहुणो सके । ते वंदियवा नियमा, श्रवसेस तिहिसु जहासत्ति” ॥२॥
तथा चोक्तं शांतिवैतालीयोत्तराध्ययनवृत्तौ"सर्वेष्वपि तपोयोगः, प्रशस्तः कालपर्वसु । अष्टम्यां पंचदश्यां च, नियतः पौषधं वसेत्” ॥१॥ || यथा विजयदशमीदीपोत्सव्याधैहिकपर्वसु जोजननेपथ्यादि विशेषेण क्रियते, तथा श्राशेन धर्मदिनाः सुतरां पाट्याः। मासमध्ये षट् पर्वदिनाः चतुर्दश्यादयः पदमध्ये त्रयश्च पाट्याः। तथा
॥११॥
Jain Education Interation
2
For Private & Personal Use Only
www.jainelibrary.org