________________
Jain Education International 2010_05
कुरुध्वम्" । तदाकर्ण्य पुरकली व्याघुट्यान्येषां तद्वृत्तमज्ञापयत् । ततः शंखो रात्रौ धर्मजागरणे दध्यौ -- 'प्रजाते वीरं नत्वा पौषधं पूर्णांकरिष्ये' । प्रत्यूषे जिनं नत्वा स्थितः, तदा पुरकट्यपि जिनं नत्वा शंखमुपातंजयत् - 'ह्यस्तने दिने न युष्माभिः सुष्ठु कृतं । तदा प्रजुनिरुक्तं- 'मैनं निंदतु, अयं सुदक्षजागरिकया जागरिकोऽभूत् ? 'तदा गौतमः प्रनुमप्रश्नयत् - 'स्वामिन्! कतिधा जागरिकाः १ गौतम ! त्रिधाबुद्धजागरिका केवखिनां श्रबुद्धजागरिका बद्मस्थानगारिणां सुहृदजागरिका श्रमणोपासकानामिति' ततः शंखेन क्रोधादिफलं पृष्टाः श्री जिनेंद्राः प्रादुः - 'हे शंख श्राद्ध ! क्रोधमानादिनिर्जीव श्रायुर्वर्जसष्ठ - | कर्मप्रकृती : शिथिलबंधनात् दृढबंधिनीः प्रकुरुते ' इति श्रुत्वा पुरकस्यादिश्रायास्तं पुनः पुनः कामयामासुः । ततः शंखः पौषधादित्रतानि प्रपास्य सौधर्मेऽरुणाजविमाने गतवान् । चतुःपयोपमायुर्भुक्त्वा | महाविदेहे मोक्षं गमिष्यतीति विवाहप्रतिसूत्रषादशमशत का लिखितोऽयमुदंतः ।
।
श्री पंचमांगे हि जिनैरपि स्तुतं श्रायस्य शंखस्य सुपौषधव्रतम् । उत्कृष्टजंगैश्च चतुर्विधं मुदा, तत्पर्वघस्त्रेषु विशेषधारणम् ॥ १ ॥
॥ इत्यब्ददिनपरिमित हितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने पंचाशत्तरशततमं व्याख्यानम् ॥ १५० ॥
॥ इत्युपदेशप्रासाद - वृत्तौ व्याख्यानहेतवे । पंचदशनिरखाजिः, स्तंनोऽयं दशमो म ( ग )तः ॥ १ ॥ दशमः स्तंजः समाप्तः ॥ १० ॥
For Private & Personal Use Only
www.jainelibrary.org