________________
उपदेशप्रा.
॥११७॥
Jain Education International 2010_05
जित्ता पाउनुणे निसर, जायणं प्रेम कित्ता, जहोचित्रं जाणं परिवेसिए पंचमंगलमुच्चर, समरइ पच्चरकाएं, तर्ज वयां संपमजित्ता, श्रसुरसुरं चबचलमडुवमविलंवि अपरिसाकिं मणवय कायगुत्तो मुंज साहुवर्जवउत्तो । १ । जाया मायाए जुच्या फासुाजले मुहसुद्धिं काउं नवकारसमरणेण उघाइ देवं वंद, वंदयं दानं संचरणं काऊण पुणोवि पोसहसालाए गंतुं सज्जाईतो चिछ” । श्राद्धप्रतिक्रम चूर्णावपीत्यमुक्तं - " इदं सामायिकपौषधापेक्ष्या न तु मुहूर्त्तमात्रसामायिकेऽशनं, तत्र तस्य सर्वथा निषिद्धत्वात् । तथा पौषधिनमाश्रित्य निशीथनाप्येऽप्युक्तं - " उद्दिकरुंपि सो मुंजे" इति । निशीथचूर्णो च - "जं च उद्दिकमं तं कमसामाइ जुंजे" इति । निर्विवादवृत्त्या तु सर्वाहारादित्याग एव पौषधः सर्वोत्कृष्टः, स शंखश्रावत्कार्यः । तथाहि
श्रावस्त्यां शंखपुरक लिनौ श्राद्धौ वसतः, तौ वीरं प्रणम्य पश्चान्निवृत्तौ तदा शंखः पुरक लिनं जगाद - "यूयं जव्याहारादिकं सायत, तद्भुक्त्वानंतरं पाक्षिकं पौषधमनुपालयतः स्थास्यामः । ततः शंखश्राद्धो गृहमेत्य दध्यौ - 'श्रद्यानुक्त्वैव पौषधकरणं महाफलं ' इति विचित्य नार्यामापृब्य पौषधशालायामेकाक्येव मुक्कालंकारदेहसत्कारः सन् पौषधं गृहीत्वा दर्जसंस्तारारूढः शुभध्यानमध्यायत् । श्रश्र पुस्कलि - | श्रानाशनादिकं सर्व प्रकटीकारितं । ततः शंखामंत्रणाय गतः । उत्पलाख्या शंखनार्या तं पुरक विश्रा मागतं वीक्ष्याच्युत्थानादिकमकरोत् । तन्मुखात्पौषधस्थले तनुद्धिं ज्ञात्वा तत्रैत्येर्यापथिकीं प्रतिक्रम्य जोजनार्थ तं न्यमंत्रयत्-शंखः प्राह - ' न मम किंचित्कप्यं, यूयं बंदेन न तु मदीयाशयाशनादि
For Private & Personal Use Only
स्तंच. १०
॥११॥
www.jainelibrary.org