SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2016 || मद्दणवन्नग विलेवणपुप्फाइ परिच्चा । २ । बंजचेरपोसहो देसे य सबै छा, देसे य दिवा रतिं वा एकसिं वा दोवारेत्ति, सबे अहोरत्तं बंजयारि जवइ । ३ । श्रवावारपोसहो डुविहो - देसे य स ा, देसे मुगं | वावारं न करेमि, सबै सबवाघारे हलसगमघरपरकिंमाइ न कीरई" । ४ । अत्र यदा देशतः पौषधं करोति तदा सामायिकं करोति वा न वा ? यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, श्रकरणे तु तत्फलेन वच्यते, सर्वतः पौषधं च चैत्यगृहे वा साधुमूले वा गृहे वा पौषधशालायामाचरणादिकं मुक्त्वा पौषधं प्रतिपद्य पुस्तकं वाचयति सुध्यानं ध्यायति इति । श्रावकप्रइतिवृत्तावपि सर्वमेतदुक्तं, तथा पौषधसूत्रेऽपि, यतः -- " करेमि जंते पोसहं आहारपोसहं देस सव” - इत्यादिना चतुर्भेद उक्तः, श्रत्र पौषधशब्देन नियम एवेत्यर्थः क्रियते तदा सम्यगर्थः स्यादिति । एतेषां चादारादिकानां चतुर्णा देश| सर्व विशेषितानामेकळ्या दिसंयोगजा अशी तिर्जंगा जवंति। एतेषां मध्ये आहारपौषध एवं सांप्रतं दिधाऽपि क्रियते, निरवद्याहारस्य सामायिकेन सहाविरुद्धदर्शनात्, साधुनोपधानतपोवाहिश्राचेनाप्याहारस्य ग्रहणात् । शेषास्त्रयः सर्वत एव ग्राह्याः, अन्यथा 'सावजाजोगं पञ्चरका मि' इति पाठः सम्यग् न स्यात् । ननु निरवद्यदेह सत्कारव्यापारयोः कस्माद्दोषः ? जयते - विनूषालोजादिहेतुत्वेन सामायिके तयोरपि निषिद्धत्वात् श्राहारस्तु सामर्थ्यानावे धर्म क्रिया निर्वाहार्थ साधुवत्स्वीकार्यः, यत उक्तं च महानिशी - यसूत्रे - 'ज‍ देश आहारपोस हो, तनुं जत्तपाणे गुरुसरिक पारावित्ता, वस्ति करिता निस्सर, इरिश्रासमियं घरंमि गंतुं इरिवं परिक्कम, गमणागमणं श्रालो, चेइए वंद, तर्ज संकासं पम For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy