SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. धिक् पितुर्विवेकं । ततः केशिनः सेवां त्यक्त्वा पित्रापमानितः कोणिकासन्ने जगाम । वीरवाण्या बुद्धः । तंच.१० त्परमुदायने वैरं न तत्याज । प्रांते पाक्षिकानशनेन मृत्वा तदनालोच्य नुवनपतिदेवो ॥११६॥ जातस्तत्रैकपल्यायुष्कः । ततश्युत्वा महाविदेहेऽजीचिजीवः शिवं गमिष्यति । श्रीवीरनिर्वाणतः षोमश-18 शतनवषष्टिवर्षा यदा यास्यंति,तदा पांशुपूरात्तां प्रतिमा कुमारजूपः कर्षयिष्यति, पूर्ववत्ता पूजयिष्यति चेति। उत्सृज्य सावद्यमुदायिराजा(जः), श्रीपर्वघनेषु निरीहतक्त्या । जग्राह धर्म शुजयोगसंयुतं, तपविधेयो व्रतिनिर्गृहस्थैः ॥ १ ॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने एकोनपंचाशत्तरशततमं व्याख्यानम् ॥ १४ए॥ ॥ पंचाशउत्तरशततमं व्याख्यानम् ॥ १५० ॥ अथ तृतीयं शिक्षाव्रतमाहपोषं धर्मस्य धत्ते य-तनवेत्पौषधव्रतम् । तच्चतुर्धा समाख्यात-माहारपौषधादिकम् ॥ १॥ | पुषु पुष्टौ-पुष्टिं धर्मस्य धारयति इति पौषधं । अष्टम्यादिपर्वदिनानुष्ठानं नियमं च, तच्चतुःप्रकारेराणोक्तं, एकैकमपि विधा । यत श्रावश्यकनियुक्तिवृत्तौ तचूर्णावपि च तत्पाठोऽयं—“आहारपोसहो सुवि-! हो-देसे य सवे य, देसे अमुगविगइ श्रायंबिखं एक्कासणं वा, सवर्ड चविहोवि श्राहारो अहोरत्तं पञ्चस्वामि । १। सरीरसक्कारपोसहो ऽविहो-देसे य सबेथ, देसे श्रमुगं न्हाणाश्यं न करेइ, सबे न्हाण Jain Education International 2010 For Private Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy