SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Jain Education International 201 पौषधं जग्राह मध्यरात्रौ शुभध्यान स्थितस्येदृगध्यवसायोऽभूत् - " ते नृपादयो धन्या वंद्या ये श्रीवीर - जिनांतिके दीक्षा दिकं प्रपेदिरे । यदि स्वामी मां पुनाति, तर्हि तत्पादमूले प्रव्रज्यामादाय कृती स्याम्” । जगवांस्तन्मनोगतं विज्ञाय तत्रागात् । नृपः कौशिकवत् वंदनाय निर्गतः, विधिना स्वामिदेशनां श्रुत्वा गृहे गतः सन्मतिरेवं दध्यौ - 'अहोऽहं नरकांतं राज्यमजी चये सूनवे न ददामि इति मत्वा केशिनागि नेये राज्यश्रियं चक्रे । ततः केशिकृतमहामहो नृपः प्रव्रज्यामुपात्तवान् । व्रतवासराची व्रतपोनिः स्वात्मानमशोषयत् । एकदा नीरसाहारैर्मुनेर्व्याधिरुत्पन्नः, स मुनिर्वैद्येन दृष्टः कथितश्च 'त्वं देहं दधिजक्षणेन रक्ष' । गतस्पृहोऽपि स मुनिर्दध्यर्थं गोष्ठे विचरति । जुवि विहरन्मुनिधतनये गतः, तदाऽमात्यः केशिनृपं जगौ - 'एष तव मातुलस्तपसा निर्विण्णस्तव राज्यं ग्रहीष्यति, त्वमस्य विश्वासं मा कार्षीः । केशिनोक्तं- 'अस्यै वास्ति राज्यं सुखेन गृह्णातु' । मंत्री प्राह - 'राज्यं पुण्यैर्लभ्यते, तलब्धं कथं दीयते ? तो राजन्नस्य मुने - | र्विषं देयं"। मंत्रिणा प्रेरितः केशी मातुलायैकया पशुपालिकया सविषं दधि दापयामास । तविषं देवेन संहृत्योक्तं- 'सविषं दधि मा सुंदव, दधिस्पृहां मा कृथाः ' । तेन नक्षणं परिहृतं, रोगो वर्धितः, रोगनिवारणाय पुनर्दधि जग्राह सा देवता त्रीन् वारान् विषं जहार । एकदा देवप्रमादेन राजर्षिमुनिं सविषं दध्यजोजयत् । विषवी चिनिरात्मनः शरीरं व्याप्तं ज्ञात्वाऽनशनं प्रपेदे, त्रिंशद्दिनान्यनशनं पालयित्वोत्पन्नकेवलज्ञानो विपद्य शिवं गतः । ततो मन्युना देवेन तत्पुरं पांशुवृष्ट्या पूरितं । इतश्च जनके गृहीतव्रतेज चिसुतो दध्यौ - 'अहो ! मस्पित्रा मां त्यक्त्वा जागिनेयाय राज्यं दत्तं For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy