SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Jain Education International 2010 सुखेनास्थात् । श्रन्यदा स सुधीरासनां मृर्ति मत्वा साधर्मिकाया देवदत्ताकुनायास्ता गुटिका दत्त्वा स्वयं दीक्षां खखौ । सा रूपार्थिनी एकां मुखे क्षित्वा क्षणेन दिव्याकारधरा जाता । श्रतो राज्ञा तस्याः सुवर्णागुलिका इति नाम दत्तं । पुनः सा एकां गुटिकामास्ये मुक्त्वा दध्यौ - "अनुरूपवराजावे मम रूपं वृथा, अयं नृपस्तु मम पितैव, श्रतश्चंमप्रद्योतनूपो मम पतिरस्तु” तदा सा सुरी प्रद्योतपुरस्तद्रूपमवर्णयत्, नृपस्तस्याः प्रार्थनाकृते दूतमादिशत्, चरस्तत्र गत्वा तामर्थयामास । सा तं प्रत्याह- 'नृपदर्शनानंतरमुनयोः समीहितं जविष्यति । सोऽपि गत्वा तथैव जगौ । तदाऽनिखवेगगजारूढो निशि तत्रागात् । विपिने उज्जावपि मिखितौ । नृपेणोकं - 'हे प्रिये ! त्वं मत्पुरी मेहि' कुनाद - 'जिनमूर्ति विना न जीवामि, अतोऽस्याः प्रतिकृतिस्त्वया समानेतव्या, तामिह मुक्त्या एषा सदैव नीयते” । उमित्युक्तत्वाऽवंतीशः | स्वनगरे गत्वा जात्यचंदनमयीं वीरमूर्त्तिमकारयत् । ततोऽवंतीशेन प्रार्थितकपिलर्पिः पंचशतमुनियुतो वास निक्षेपपूर्व तां प्रत्यतिष्ठपत् । ततो विधिना तां मूर्ति संगृह्य करिराजारूढस्तत्रागत्य तां दास्यै समार्पयत् । सा चैत्यगृहे नूतनां प्रतिमां न्यस्य मूखमूर्त्ति समादाय राज्ञा सह सौख्येनावतीं प्राप । । इतश्चोदायिनृपः प्रातर्देवायतनं ययौ, जिनं नत्वा सन्मुखं विलोकयति तदा म्खानमास्यां मूर्ति दृष्ट्वा दध्यौ - " इयं मूर्त्तिः काप्यन्या म्लानमास्यत्वात्सा न भवति, पुनः स्तम्नलग्ना पांचालिकेव या देवदत्ता सापि न दृश्यते, ग्रीष्मे मोर्चेबुवत् करिणो मदोऽत्र निष्ठितश्च दृश्यते, तन्नूनमनिलवेगेनेह चंमप्रद्योतः १ मरुदेशसंबन्धिजलवत् । For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy