SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. वशापाशी रक्तान्युदैवत । अनर्हाणि वीदय कोपादादर्शन तां जघान । ततस्तानि श्वेतान्येव दृष्ट्वाऽचिंत यत्-धिग् मया व्रतं खंमितं, एतत्पापक्ष्यार्थ प्रव्रजामि, वस्त्रवर्णानामन्यथात्वप्रेक्षणेन ममायुरप्पमेव' । ॥११॥ ततः स्वाम्याझया व्रतोत्सुका जाता, तदा नृप एवं प्राह-'देवि ! देवत्वाप्तया त्वयाई धर्मे बोधनीयः'। ततः सम्यक्चारित्रं प्रपद्यानशनं कृत्वा सौधर्मकष्टपे सुरोऽजूत् । ततस्तां मूर्ति देवदत्ताख्या चेटी कुब्जिकाऽपूजयत् । अथ स सुरस्तापसरूपधरः संसदि नृपाय दिव्यामृतफलप्रानृतमकरोत् , राजा तत्फलास्वा| देन मोहितस्तं मुनिं जगौ-'मुने ! एतत्फलोत्पत्तिस्थानं दर्शय' । मुनिनोक्तं-त्वं ममाश्रमे एहि'। ततः है स राजा तेन सह वेगेन गतः। स सुरो देवमायया तादृक्फलनरोपेतमारामं किंचिद्गत्वा विचक्रे । तं, दृष्ट्वा नृपो दध्यौ–'अहमेषां जक्तोऽस्मि, अतः फलादनेछां मे पूरयिष्यन्ति' इति विचिंत्य राजा कपिवधावे, तावत्तैः क्रोधात्करे दं कृत्वा कुट्यमानस्तस्करवदनशत् , नश्यताऽये साधूनवलोक्य तेषां शरणं कृतं, तैः साधुनिराश्वासितः दमापोऽचिंतयत्-"अहो ! क्रूरैस्तापसैर्वचितोऽहं । ततः प्रजावतीदेवः प्रत्यक्षीय प्रतिबोधाय स्वकृतस्वरूपमुक्त्वा स्वर्ग जगाम, नृपोऽपि जिनधर्मैकमनाः स्वस्थानं गतः, राजा स्वं सजास्थितमैदत ।। | श्तश्च गांधारश्रामो नित्याईत्प्रतिमा विवंदिषुर्वैताध्यमूले तपसा तस्थौ । तुष्टा शासनसुरी तदीप्सि तमपूरयत् । प्रसन्ना कामदा अष्टोत्तरशतगुटिकास्तस्मै ददौ । एकां गुटिकामास्ये विस्वा स दध्यौ–'अहं दावीतजयपत्तने देवाधिदेवमूर्ति वंदितुं यामि' इति चिंतितमात्रेण मूर्त्यतिके देवेन नीतः । तां संपूज्य तत्र ॥११॥ ___JainEducation International 2010LINE For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy