SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ तव बोधिबीजमुत्पत्स्यते' तमुक्तमुररी कृत्य गृहे प्रतिमास्थं श्रीवीरमपश्यत् । ततो देवो हिमवंतशैले गत्वा गोशीर्षचंदनं छित्त्वा यथादृष्टां मूर्ति सविजूषणां चक्रे, जातिचंदनस्यैको पेटीं कृत्वा कपिलकेवसिपाधै प्रतिष्ठाप्य तस्यां चिक्षेप, तदानीमेकस्य सायानिकस्यांबुधौ पोतस्योत्पातयोगतो भ्रमतः पएमासी गता। देवस्तं ददर्श, तस्य पीकां संहृत्य प्रतिमागर्न समुद्गकमर्पयित्वा पाह-त्वं वीतजयपत्तने गत्वा इत्युत्घोषणां कुर्वीथाः-'श्यं परमात्मप्रतिमा गृह्यतां गृह्यता' । ततः स प्रतिमानुजावतस्तन्नगरे गत्वोद्घोषणां चक्रे । तत्र विजतापसनृपादयोऽनेके समाजग्मुः, ते स्वेष्टदेवान्स्मृत्वा स्मृत्वोद्घाटयंति परं नोघटते ।। जा एवं मध्याहे राझी नोजनाय चेटी संप्रेष्य नृपमाह्वयत् , राज्ञापि तथ्ये प्रोक्त प्रजावती तत्रैत्य देवाधिदेवोऽईन न त्वन्ये ब्रह्मादय इति मत्वा संपुटं चंदनादिनिः संपूज्य प्रोचे "प्रातिहार्याष्टकोपेतः, प्रास्तरागादि देयान्मे दर्शनं देवा-धिदेवोऽहस्त्रिकालवित्" ॥१॥ | इत्युक्ते स्वयं संपुटाजिनमूर्तिर्निर्गता । श्रथ सा तां चैत्यगृहे न्यस्य त्रिसंध्यमपूजयत् । अन्यदा अव्य-III | पूजानंतर राज्ञी प्रीता जिनवरस्य पुरो नृत्यति स्म, राजा च वीणामवादयत् , तदा नृपः शिरोहीनं नृत्यतं प्रजावत्याः कबंधं ददर्श, तदनिष्टं वीदय हुजितनृपकरावीणाऽगवत् , तदानीं क्रुझा राझी जगौहे प्राणेश ! किमेतजातं ?, । नृपः स्त्रीकदाग्रहात्तथ्यमाख्यत् । सा माह-'अनेनारिष्टेन ममायुररूपमेव है ज्ञायते' । पुनरन्यदा कृतस्नाना राही देवा_होणि श्वेतवासांसि दास्या हस्तेनानाययत्, परं जाविविघ्न ____JainEducation international 2010 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy