SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ परामा. संज.. ॥११३॥ श्यते, यदा पोतमधो याति तदाऽस्य शाखायां त्वं विलगेः, निश्यत्र नारंमा एष्यंति, तेषु सुप्तेषु कस्य- दाचिदंधौ पटेन स्वयं स्वं बदा दृढमुष्टिना विलगेः । प्रातरुड्डीनास्ते त्वां पंचशैखे नेष्यति । यदि वटेऽवि- समस्त्वमेतद्यानपात्रमिव महावर्ते पतित्वा विनंक्ष्यसि । तथा कृते स पक्षिणा तत्र निन्ये । स क्रमेण हासाप्रहासाच्या दृष्टः, तेनापि जोगार्थ प्रार्थिते, तान्यां प्रोचे-'श्रनेनांगेनावयोः संगो न जवेत, किं पतु अग्निप्रवेशादिना कृतनिदानेन त्वं पंचशैलेशो जव' स दध्यौ–'उजयतो भ्रष्टोऽई' इति चिंतात स्तान्यां स्वपुरे मुक्तः । ततः स देवांगनांगमोहितोऽग्निसाधनं प्रारेले । तदा नागिखश्राधेनोक्तं-मित्र ! Mबाखमरणं नाई तव' इत्यादिना वार्यमाणोऽपि निदानेनाग्निशरणं कृत्वा पंचशैलेशो जज्ञे। नागिलस्तपैरा ग्यात्प्रव्रज्याऽच्युते देवो जातः । अन्यदा नंदीश्वरयात्रार्थ प्रस्थितानां देवानां पुरो गातुं तदाझया हासा-1 प्रहासे चलिते स्वपतिमूचतुः-'स्वामिन् ! त्वं पटहं वादय' सोऽहंकारेण नोऽवादयत् , तदा पुष्कर्मणा । सापटहः कंठे व्यवगत् , तदानीं तान्यामुक्त-'जोः प्राणेश! त्वं कुलोचितं कुरु मा त्वं सजास्व'। ततो वि युन्मासी देवो गायंतीच्यां तान्यां सह पटहमवादयत्, त्रिदिवौकसां पुरतश्चचाल । तदानीं नागिः स्वर्गी यात्रायां व्रजन् विद्युन्माखिनं निजपूर्वजवमित्रमवधिज्ञानाद्ददर्श । ततः स्वर्गिणा स जाषितः'जन! त्वं मां जानासि ?' स जगौ-'तेजस्विनाहं जाने त्वं कोऽसि । ततस्तेन श्राधरूपं कृत्वा स्वस्य पूर्वनवस्वरूपं येन धर्मेण प्राप्तं देवत्वं तत् स्वरूपं चोक्तं । तच्छुत्वैवमवदत्-'लो मित्र! किमहं करोमि | श्रच्युतसुरेणोक्तं-मित्र ! गार्हस्थ्ये चित्रगृहे कायोत्सर्गेण स्थितस्य जावसाधोवीर विनोमत्ति त्वं कारय, ॥११३॥ Jain Education International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy