SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ संज. १० उपदेशपा. "तह चउमासिथतिअगं, पजोसवणा य तहय श्य उत्कं। जिणजम्म दिरककेवल-निबाणासु श्रसाइआ॥३॥" M जीवानिगमे चोक्तं-"तत्थणं बहवे जवणवश्वाणमंतरजोइसवेमाणिया देवा तिहिं चउमासीहिं पजो॥१०॥ सवणाए अ अमाहिबाउं महामहिमाई करतीत्ति” । अत्र चैत्राश्विनाष्टाहिकायां श्रीपालमयणादिवत्, श्रीसिद्धचक्रयंत्राराधनं । बाह्यतो यंत्रस्वरूपं निर्धार्य मनसा खलाटादिदशस्थानेषु यंत्राकृतिं संस्थाप्य ध्यान चिंत्यं जावतः । सामान्यतः सर्वास्वष्टाहिकासु अमायुद्घोषणं, विस्तरतो जिनमंदिरेषु अष्टाहिकामहोत्सवः | कार्यः । खंझनदलनपेषणनूखननवस्त्रधापनस्त्रीसेवनादिकं करणं कारापणादि च निषेध्यं, पयूषणाष्टाहिका तु वक्ष्यमाणैः पंचसाधनैः साध्या इति । तत्राद्यं सर्वत्रामारिप्रवर्त्तनं विधेयं । १ । वितीयकृत्यं साधमिकवात्सट्यं । । तृतीयं परस्परक्षामणं । ३ । चतुर्थ-अष्टमतप आराध्यं । । । पंचम-चैत्यपरिपा-14 टीकरणं । ५। तत्राद्यवर्णनमग्रे लिखिष्याम्यहं । साधर्मिकार्चनं सर्वेषां कियतां वा यथाशक्ति कार्य, साम्यधर्माणो हि प्रायेण उष्पापाः । यतः“सर्वैः सर्वे मिथः सर्व-संबंधा लब्धपूर्विणः । साधर्मिकादिसंबध-लब्धारस्तु मिताः क्वचित् ॥ १ ॥ तेषां संगमो हि महते पुण्याय, किं पुनस्तदनुरूपा सेवा । यतः“एगत्य सबधम्मा, साहम्मिश्रवबलं तु एगस्थ । बुधितुलाए तुलिया, दोवि अ तुलाई लणिलाई॥१॥" अत्र जरतनरदेवदंमवीर्यकुमारपासादिनूनृतामवदाताः स्वयमन्यूह्याः। तथा पर्दूषणायां परस्परक्षामणं CI॥१०॥ ___JainEducation international 2011 For Prve & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy