SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ कार्य, श्रीचंप्रद्योतं प्रति श्रीमछुदायिजूपवदिति । अथ योर्मध्ये यद्येकः क्षमयति नापरः, तदा य उपशाम्यति तस्याराधकत्वं नान्यस्य । तस्मादात्मनोपशमितव्यं । क्वचिद् प्योरप्याराधकत्वं, तथाहि| अन्यदा कौशांब्यां सूर्याचंघमसौ स्वविमानेन श्रीवीरं वंदितुं समागतः स्म । चंदना दक्षाऽस्तसमयं विज्ञाय जीतोपाश्रयमागत्येापत्रिकी प्रतिक्रम्य च नित्राणाऽजूत् । ततः सूर्याचंऽमसोर्गतयोः सहसा है। तमस्ततिाप्ता । तदा रजनीमवगम्य नयजीता मृगावती साध्वी सत्वरमुपाश्रयमागत्येर्यापथिकी प्रतिकाम्यंती निशाणां चंदनां 'क्षम्यतां ममापराधः' इत्युक्तवती । चंदनापि न ! कुलीनायास्तवेदृशं न |युक्तं' इत्युवाच । साप्यूचे–'नूयो नेदृशं करिष्ये' इति प्रोच्य पादयोः पतिता तावत्प्रवर्त्तिन्या निजागात् ,18 तया च तथैव दामणेन केवलं प्राप्त । ततः समीपागतं सर्प वीदय तया करापसारेण वोधिता यथाजातं |च विज्ञपिता, प्रवर्त्तिन्यपि 'कथं महातमसि सोऽज्ञायि?' इति पृचंती, तस्याः केवलं ज्ञात्वा मृगावती दमयंती| केवलमाप । तत ईदृशं मिथ्यामुष्कृतं देयं न पुनः कुंजकारटुञ्जकवत् ज्ञातेन तद्दर्शयति । तथाहि| कश्चित् कुखको नामानि काणीकुर्वन् कुनकृता निपिछो मिथ्यामुष्कृतं दत्ते, न पुनस्ततो निवर्त्तते ।। | ततः सोऽपि कर्करैः कुमककर्णमोटनं कुर्वन् 'पीड्येऽहं' इति ठुलकेन पुनः पुनरुक्तोऽपि मुधा मिथ्या पुष्कृतं ददौ इति । । तथा पर्युपणायामवश्यमष्टमतपो विधेयं । यतः-पाक्षिकतपस्तु एकोपवासमितं, चतुर्मासिकोचितत|पस्तु पष्ठमितं, वार्षिकपर्वणि तु अष्टमतपोऽनिहितं जिनैः । अष्टमतपोविधानादमैस्तत्तपःपूर्त्यर्थ षा-15 ___JainEducation International 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy