________________
र स्वेचया गमनं न कार्य, येनारिकृतजुःखं न स्यादिति' । अत्रायमुपनयः-यथा स दिग्गमनसंपारिकृतवधादिकं नाप, तथा श्रायोऽप्येतद्वतेन कर्मकृतोपत्रं नाप्नोतीति ।
एतव्रतेनार्जितपापकर्म, संक्षिप्यते स्याद् बहूनामघानाम् ।
संक्षेपणं तेन ततः क्रमेण, सौजाग्यलक्ष्मीमचिरानजेत्सः॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने षट्च
त्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४६॥
romeon
॥ सप्तचत्वारिंशदुत्तरशततमं व्याख्यानम् ॥ १४ ॥ अथ सामायिकप्रमुखशिक्षाव्रतर्नूिनं पमष्टाहिकपर्वाण्यासव्यानि इत्याहअष्टाहिकाः षमेवोक्ताः, स्याहादानयदोत्तमैः । तत्स्वरूपं समाकर्ण्य, श्रासेव्याः परमाईतैः ॥ स्पष्टः । नवरमष्टाहिकाः षट्, ताश्चेमाः, तत्स्वरूपं चेदं-एका चैत्रमाससत्काऽष्टाहिका । १। दितीयाssपाढमासोनवा । । तृतीया पर्दूषणावासरजा । ३ । चतुर्थ्याश्विनमासजाता । ।। पंचमी कार्तिकमास-18 प्रसृता।५। षष्ठी फागुनमासस्य।६।अत्राष्टाहिकासूत्तराध्ययनबृहकृत्तौ थे शाश्वत्यावन्निहिते ।यदाहुः| "दो सासयजत्तान, तत्गा हो चित्तमासंमि । अहिाइ महिमा, बीया पुण अस्सिणे मासे ॥१॥" “एमाले दोवि सासय, जत्ता करंति सबदेवा वि । नंदीसरंमि खयरा, नरा य निथए गणेसु ॥ "
कककककबार
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org