SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ र स्वेचया गमनं न कार्य, येनारिकृतजुःखं न स्यादिति' । अत्रायमुपनयः-यथा स दिग्गमनसंपारिकृतवधादिकं नाप, तथा श्रायोऽप्येतद्वतेन कर्मकृतोपत्रं नाप्नोतीति । एतव्रतेनार्जितपापकर्म, संक्षिप्यते स्याद् बहूनामघानाम् । संक्षेपणं तेन ततः क्रमेण, सौजाग्यलक्ष्मीमचिरानजेत्सः॥१॥ ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने षट्च त्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४६॥ romeon ॥ सप्तचत्वारिंशदुत्तरशततमं व्याख्यानम् ॥ १४ ॥ अथ सामायिकप्रमुखशिक्षाव्रतर्नूिनं पमष्टाहिकपर्वाण्यासव्यानि इत्याहअष्टाहिकाः षमेवोक्ताः, स्याहादानयदोत्तमैः । तत्स्वरूपं समाकर्ण्य, श्रासेव्याः परमाईतैः ॥ स्पष्टः । नवरमष्टाहिकाः षट्, ताश्चेमाः, तत्स्वरूपं चेदं-एका चैत्रमाससत्काऽष्टाहिका । १। दितीयाssपाढमासोनवा । । तृतीया पर्दूषणावासरजा । ३ । चतुर्थ्याश्विनमासजाता । ।। पंचमी कार्तिकमास-18 प्रसृता।५। षष्ठी फागुनमासस्य।६।अत्राष्टाहिकासूत्तराध्ययनबृहकृत्तौ थे शाश्वत्यावन्निहिते ।यदाहुः| "दो सासयजत्तान, तत्गा हो चित्तमासंमि । अहिाइ महिमा, बीया पुण अस्सिणे मासे ॥१॥" “एमाले दोवि सासय, जत्ता करंति सबदेवा वि । नंदीसरंमि खयरा, नरा य निथए गणेसु ॥ " कककककबार Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy