SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उपदेशप्रा. ॥१०॥ ग्कुलो दृष्टलोमा स्या-न्मयूरश्च प्रमोदते । अस्य चासोकमात्रेण, विषं मंदायते क्षणात् ॥२॥ स्तंच.१० उगं याति मार्जारः, पुरीषं कुरुते कपिः । गतिः स्खलति हंसस्य, ताम्रचूमो विरौति च ॥३॥ अन्नं सविषमाघ्राय, मुंगः कूजति चाधिकम् । सारिका सविषेऽन्ने तु, विक्रोशति तथा शुकः ॥४॥ इति श्रुत्वा प्रद्योतेन शावले वने शंबलं मोचितं । तन्मध्यान्निर्गतं सर्प दृष्ट्वा वनं शुष्कं । इत्याद्यनेकाजयबुद्ध्या प्रसन्नीजूता पादात्मा वरमार्गणेन मोचितः। विनयेन सोऽवक्-'त्यां धर्मख विना दिवा | पुरमध्ये रटतं नेष्यामि ततोऽहमजयः' । क्रमात्स्वपुरे गतः । कियदिनानंतरं वेश्यापुन्यौ खात्वा कृतव-13 [णिग्वेषोऽवंत्यां राजसौधसमीपे हट्टमग्रहीत् । अथ राजा ते दृष्ट्वा विकसः स्वाप्तजनमुखेन तत्संगमयाचत । तान्यां प्रोक्तं-"अस्मत्राता प्रेताविष्टदेहलघुबांधवसमाध्यर्थ मांत्रिकगृहे गति, तदा प्रष्ठन्नं यदि नृपः समेति ततः संगो नावीति" । श्रथालयेनैको निजनर उन्मत्तीकृतः, तस्य प्रद्योतनामेति । 'ईदृग्मे | नाता नाम्यतीतस्ततो हा कथं मया रदयोऽयं इति स जनेऽवक् । तं मांत्रिकालयनयनन्छवात्प्रत्यहं बही है। रटतं मंचारूढं निनाय, स वार्त्त इवोह्यमानश्चतुष्पथे उच्चैरारटीति 'प्रद्योतोऽहं हियेऽनयेन बंधनान्मो-IA चयत । लोकैर्विकलोऽयमिति मत्वोपेक्षितः । श्रथ नृपश्उन्नमेक एव तत्रागात् । अजयनरैः कामांधकरीव बद्धा पर्यकस्थो मार्यमाणो दिवा रटन् लोकसमदं राजगृहे नीतः । तं स्वपितुरार्पयत् । मगधेशस्तं सन्मान्य मुदा व्यसृजत् । ततोऽवंतीशः स्वराज्ये स्थितः तं लोहजंघमेवमशिक्षयत-त्वया सर्वत्र दिक्ष JainEducation International 20NKS For Private & Personal use only - www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy