________________
चारप्रतपासने नृपकोशाध्यक्षधनदसंबंधः श्राधप्रतिक्रमणसूत्रार्थदीपिकातो शेयश्च, पवनंजयोदंतो दिनकृत्यवृत्तितश्चेति । तथैतव्रतं यो न गृहणाति सर्वत्र गमनं मुत्कलं रक्षति, स महदुःखमामोति । यतः
"गुरुवचननियोगाझातदेशावकाशो, विपदि तरति पुण्याच्चेद्यथा लोहजंघः। हयमयवृषना वा स्वामिना वाह्यमानाः, सततममितगत्या किं हतं स्वस्य कुयुः॥१॥
लोहजंघस्य दृष्टांतस्त्वयंनजयिन्यां चम्प्रद्योतेन राज्ञा 'कोऽप्यनयधीसखं बध्वाऽऽनयति तस्येप्सितं दास्ये' इति पटहो वादितः । तधारस्त्रीजिः स्वीकृत्य कपटश्राविकावेषेण राजगृहपुरमेत्य मंत्रिणं प्रलोच्य चंहाससुरया चूर्णितः कथमपि बहुदिनैरवंतीशस्याग्रे नीतः। राज्ञा च बंदिस्थाने दिप्तः । वेश्यामुखात्तदानयनवृत्तं ज्ञात्वा राज्ञोक्तं-'न युष्माभिः साधु कृतं, यदयं धर्मद्मनाऽऽनीतः। | श्रथ तस्य अग्निनीरुरथः । १ । शिवादेवी पद्मिनी । २ । अनिलवेगो हस्ती । ३ । लोहजंघो दूतः ।
।। श्रमूनि रत्नानि संति । तत्र लोहजंघः प्रतिदिनं पंचविंशतियोजनानि गलति, अनेकजनपदेशगुह्यं | प्रकाशयति च । ततः सर्वैग्निः सामंतैस्तन्मारणार्थ विपमिश्रशंबलं तस्मै दत्तं तेन गृहीतं च । अग्रे गत्वा लोक्तमस्थात, अपशकुनैः पुनः पुनर्वारितः । प्रद्योतनाग्रे तेन स वृत्तांतो न्यवेदि । नृपेणालयः पृष्टः प्राह-एतलंबलमध्ये गंधेन निश्चीयते दृष्टिविषसर्पः समुत्पन्नोऽस्ति । विषज्ञानप्रकारस्त्वयं-यतःविपान्नदर्शनान्नेत्रे, चकोरस्य विरज्यतः। म्रियते कोकिलो मत्तः क्रौंचो माद्यति तत्क्षणात् ॥१॥
ॐ
+
कर
JainEducation International 2010
For Private & Personal use only
www.jainelibrary.org