________________
उपदेशप्रा. दिग्वतविशेष एव देशावकाशिकवतं । श्यांस्तु विशेषः-दिव्रतं यावजीव संवत्सरं चातुर्मासिकपरि- संल. १०
माणं वा, इदं तु दिवसप्रहरमुहूर्तादिमानं । तस्य पंचातिचाराः । तथाहि॥१०३॥ " प्रेष्यस्यादेश्यस्य प्रयोगो विवक्षितत्राद्वहिःप्रयोजनाय कर्मकरादीनां व्यापारणे स्वयं गमने हि
बतजंगः स्यादिति प्रेष्यप्रयोगः ।। * आनयनं नियमितक्षेत्राद्वहिःस्थितस्य सचेतनादिव्यप्रस्थि(प्रेषि)तकर्मकरादिपा दानाययति तदा
नीमानयनप्रयोगः।। IAL तथा पुद्गलानां लोष्ठुकाष्ठादीनां नियमितगृहादेर्बहिःक्षेपणेन स्वकार्य स्मारयतः पुद्गलक्षेपः ।३। | शब्दरूपानुपातौ-तत्र नियंत्रितक्षेत्राद्वहिःस्थस्य स्वकार्यकरणार्थ व्रतनिया साक्षादाह्वातुमशक्यतया दंनाऽच्चैः काशितादिरवेणात्मानं ज्ञापयतः शब्दानुपातोऽतिचारः।।। | एवं निजरूपं दर्शयतो रूपानुपातः, निश्रेण्यट्टालकादौ क्वाप्यारुह्य पररूपाणि प्रेक्षमाणस्य रूपानुपातः।। | एतद्वतं हि 'गमनादिना मा शूक्रीववधः' इति बुझ्या गृह्यते, स तु स्वयंकृतोऽन्येन कारित इति न में कश्चित्फले विशेषः, प्रत्युत स्वयं गमने र्यापथविशुध्यादयो गुणाः, नृत्यादेः पुनरनिपुणत्वनिःशूकत्वादी-|
x॥१३॥ सिमित्यनावादिदोषाः । इत्यानयनप्रयोगादयोन कट्पते । इह चाद्ययातिचारौ व्रतजंगो मे मा जूदिति । व्रतसापेक्षत्वेनानाजोगादिना प्रवर्तितौ, अंत्यत्रयं तु मायावितयाऽतिचारतां याति इत्यर्थः । अत्र निरति
___JainEducation International 2010_05
For Private & Personal use only
www.jainelibrary.org