________________
पादमवधारय इति प्रजहपनपरैर्यावन्मार्गमतिकामति, तावदैववशात्कैश्चिनदैः स विनाशितः । तदाकर्ण्य || नृपेण चिंतितं-'नूनं मंत्रिणैव स हतः, अत एनं हन्मि' इति जट्पन् राजा तत्रागतः । दीपकोद्योतेन । नश्यंतस्तचतारो राजनटैबघाः पृष्टाश्च–'जोः ! के यूयं ? कुतः समेताः । तैरुक्तं-'राजन्नस्मानुदरनृत्यान् किं पृच्छसि ? । वयं त्वयैरिसूरराजेन मंत्रिवधार्थ प्रेषिताः । एप मंत्रिसदृशो दृष्टो हतोऽस्माभिः'। ततो नृपो मंत्रिगृहे एत्य तं प्रति मिथ्या मुष्कृतं दत्त्वा तत्स्वरूपं प्राह । मंत्रिनिस्ते जीवंतो मुक्ताः।। नृपः पाह-हे मंत्रिन् ! अद्य पुण्यफलं प्रत्यदं दृष्टं' इति प्रशस्य गृहिधर्म जग्राह । तौ घावपि पुण्यमुपायं महाविदेहे सिझौ॥
सुमित्रमंत्री दशमव्रतोद्यतः, अत्रापि पूर्ण फलमाप धर्मतः । नास्तिक्यनावं प्रविहाय जूमिपस्तघीय बुधः शुचिधर्ममातनोत् ॥ १॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने
पंचचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४॥
SRUSHTR
॥ षट्चत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४६ ॥
अथैतद्वतस्य पंचातिचारास्त्याज्याः, तानाहप्रेष्यप्रयोगानयनं, पुद्गलक्षेपणं तथा । शब्दरूपानुपातौ च, व्रते देशावकाशिके ॥१॥
A
उ.१८ Jain Education International201
For Private & Personal use only
www.jainelibrary.org