SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ पादमवधारय इति प्रजहपनपरैर्यावन्मार्गमतिकामति, तावदैववशात्कैश्चिनदैः स विनाशितः । तदाकर्ण्य || नृपेण चिंतितं-'नूनं मंत्रिणैव स हतः, अत एनं हन्मि' इति जट्पन् राजा तत्रागतः । दीपकोद्योतेन । नश्यंतस्तचतारो राजनटैबघाः पृष्टाश्च–'जोः ! के यूयं ? कुतः समेताः । तैरुक्तं-'राजन्नस्मानुदरनृत्यान् किं पृच्छसि ? । वयं त्वयैरिसूरराजेन मंत्रिवधार्थ प्रेषिताः । एप मंत्रिसदृशो दृष्टो हतोऽस्माभिः'। ततो नृपो मंत्रिगृहे एत्य तं प्रति मिथ्या मुष्कृतं दत्त्वा तत्स्वरूपं प्राह । मंत्रिनिस्ते जीवंतो मुक्ताः।। नृपः पाह-हे मंत्रिन् ! अद्य पुण्यफलं प्रत्यदं दृष्टं' इति प्रशस्य गृहिधर्म जग्राह । तौ घावपि पुण्यमुपायं महाविदेहे सिझौ॥ सुमित्रमंत्री दशमव्रतोद्यतः, अत्रापि पूर्ण फलमाप धर्मतः । नास्तिक्यनावं प्रविहाय जूमिपस्तघीय बुधः शुचिधर्ममातनोत् ॥ १॥ ॥ इत्यन्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रंथस्य वृत्तौ दशमस्तंने पंचचत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४॥ SRUSHTR ॥ षट्चत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४६ ॥ अथैतद्वतस्य पंचातिचारास्त्याज्याः, तानाहप्रेष्यप्रयोगानयनं, पुद्गलक्षेपणं तथा । शब्दरूपानुपातौ च, व्रते देशावकाशिके ॥१॥ A उ.१८ Jain Education International201 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy