SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपदंशप्रा. ।.१०॥ ACCA२- ५ | एवं सर्वव्रतेष्वपि यथाई जाव्यं । स्वापाद्यवसरे तु विशेषेण सर्वहिंसामृषादिसंक्षेपः कार्यः । एतद्तएव सवव्रतवार स्तंन.१० पासनात् सुमित्रस्येव शुजश्रियो जायन्ते । तथाहि चंतिकापुर्या प्रजापालनृपः । तन्मंत्री जैनः सुमित्राख्यः। योः सदा वादः संजायते । राजा धर्म न श्रमत्ते, मंत्रिणं पाह-'नोः त्वं देवार्चनादिषु किं मुधा मोहितोऽसि ?' मंत्री प्राह-'राजन् ! धर्मकृत्यं । विना यूयं राजानो वयं च सेवकाः कथं ? सर्वेषां तुट्यत्वं कस्मान्न ?' नृप एवं जगौ-एकस्या अश्म-15 शिलाया की खमा क्रियते । एकेन प्रतिविवं कृतं, हितीयेन च सोपानानि कृतानि, अनयोर्मध्ये केन धर्मः पापं च कृतं ? स्थानविशेषत्वं' । मंत्री प्राह--'अयोग्योऽयं पदः, तत्र त्रसजीवानामजावाद्युक्तिविकलः । ननु जीवस्तु स्वात्मशक्त्या पूज्यापूज्यकर्म समुपार्जयति । अथवैकखंमगतजीवैः पूर्व महत्पुण्यं || कृतं, तन प्रतिबिंब जातं, तर्पसहस्रादिकं यावत् किमपि तामनधर्पणपाकादिषु चूर्णकनवनादिमुःखं ते नाप्नुवंति । अन्यखंगतजीवास्तु महहःखं तत्पूर्वकृतपापेनैवानुलवन्ति इति प्रधानोरक्या नृपो मंत्रिएं जगाद-'प्रत्यक्षदृष्टफलं विना पुण्यं न श्रद्दधामि' इति तयोर्नित्यं संवादो जायते । | एकदा मंत्री पाक्षिकरात्री गृहावहिर्गमनं प्रत्याचख्यौ । तदा राज्ञा किंचित्कार्योत्पत्तौ सत्यां तमाह्वातुं प्रतिहारः प्रेपितः, तं प्रति मंत्री स्वनियममज्ञापयत् । प्रतिहारेण तद् राज्ञे निवेदितं । राज्ञाऽतीवरुप्टेन ॥१०॥ वेत्रिमुखान्मुजारत्नं याचितं । मंत्री प्रतिहाराय तां सद्यः समार्पयत् । प्रतिहारः कौतुकेन तां मुजिकां 8 परिधाय स्वपदातिषु हसन्नेवं जगौ-'जो नृत्याः! राज्ञा मम मंत्रिपदं दत्तं'। सेवकैः हे मंत्रिवर ! RA JainEducation International 2010 For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy