________________
परिधत्ते, तावदेका पाउका राज्ञा गृहीता । चौरस्तं मुःशासनं वीक्ष्य नष्टः । उन्नस्थापितराजयोधा अपि उपदेशमा
" राज्ञा सह तत्पृष्ठे लग्नाः । स्तेनो नयविकलो दध्यो-'अद्याहो मत्पापं फलितं' । अग्रे मुनिं दृष्ट्वा स नव-|| स्तन. १० ॥११॥ पापत्यागोपायं पप्रच। मुनिराह
__“तप्येघर्षशतैर्यश्च, एकपादस्थितो नरः । एकेन ध्यानयोगेन, कलां नार्हति षोशीम्" ॥१॥ ।
ततो गुरुमुखात्सामायिकफलं श्रुत्वा तद्गृहीत्वा च स्थितः सन् दध्यो-'अहो नास्तिकमत्या मया । महदुष्कृतं विहितं, धिर धिग्मां इत्यादिशुलध्यानारूढः दपकावट्या केवलज्ञानं प्राप । देवै रजोहरणासादिकं दत्त्वा महश्चक्रे । राजापि शमिनं दमिनं वीदय जाताश्चर्योऽनिमेषदृष्ट्या पश्यति तदा ज्ञानी प्राहMI'हे नृप ! त्वं किं विचारयसि ? अन्यायिनश्चरमं झानं कथं? परमिदं सामायिकतांमवाबरं ज्ञेयं, यतः
"प्रणिहंति क्षणार्धेन, साम्यमालंब्य कर्म तत् । यन्न हन्यान्नरस्तीब-तपसा जन्मकोटिनिः" ॥१॥ ४ तदाकर्ण्य नृपोऽपि दिन प्रति सामायिकसप्ताष्टककरणानिग्रहं लात्वा गृहमाजगाम । मुनिझनेन क्रमान्मुक्ति प्राप। सप्तव्यसनमासक्ते, सर्वसंतापकारिणि । चौरेऽपि दत्तं निर्वाणं, सेव्यं सामायिकं बुधैः ॥ १ ॥
॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामपदेशप्रासादग्रन्थस्य वृत्ती
दशमस्तंने चतुश्चत्वारिंशउत्तरशततमं व्याख्यानम् ॥ १४ ॥
सोमब4444444444
Jain Education International 2016
For Private & Personal use only
www.jainelibrary.org