SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ HARRAPARIRROR | "सामाश्यं कुणंतो, समजावं सावगो घमिश्रयुगं । श्राळ सूरेसु वंधइ, इत्तिनमित्ताई पलिआई॥१॥ "वाणवई कोमी, लरका गुणसची सहस्स पणवीसं । नवसय पणवीसाए, सत्तिहा अमनागपलिअस्स ॥शा अंकतोऽपि-एएएएए२५ । तथा च"जे केवि गया मोक, जेवि अगचंति जे गमिस्संति । ते सबै सामाश्न-पहावेण य नायबा" ॥१॥ अपरं च"हूयते तप्यते नैव, दीयते वा न किंचन । अहो श्रमूट्यक्रियेयं, साम्यमात्रेण सिद्ध्यति” ॥१॥ अत्रार्थ दृष्टांतःप्रोच्यते| श्रीपुरे पद्मश्रेष्ठिपुत्रः केशरिनामा नटविटाधर्मिणां संगत्या चौर्य करोति । ततो लोकरावं श्रुत्वा राज्ञा धृतः शिक्षा दत्त्वा मोचितः, तथापि तध्वसनासक्तं तं मत्वा तपितृवचसा निष्कासितः । मार्गे गन्छन् दध्यौ-"अद्य कस्य गृहे चौर्य करिष्ये" इति विचिंत्य सरःपालीवृहे चटित्वा दिक्कु दृष्टिं दत्ते तावत्को-| प्यकस्मात्सरस्यां नजसः सिझपुरुष उत्तीर्य पाचुके उत्तार्य च स्नानं कुर्वन् ददृशे। ततः स उत्तीर्य ते पाचुके 3 परिधाय व्योम्न्युत्पपात । नागरिकाणां सर्वस्वं चोरयति नृपांतःपुरेऽपि चमति च । स्वयं खिन्नो राजा खड्गं करे कृत्वा सर्वत्र चौरं विलोकयन् कापि वने दिव्यपूजायुक्तं चंमिकाप्रासादं वीदय तत्र चौरागमनं निर्धाय च उन्नं स्थितः । तदा स स्तेनोऽन्येत्य पाके उत्तार्य च देवीं नत्वा जगाद-“यदि मम वहु धनमद्य चटिप्यति, तदा तव विशिष्टपूजां करिष्येऽहं" एवमुक्त्वा यावत्ते पामुके CSC JainEducation International 2010_o For Private & Personal use only www.jainelibrary.org
SR No.600035
Book TitleUpdesh Prasad Part_2
Original Sutra AuthorN/A
AuthorVijaylaxmisuriji
PublisherSurendrasurishwarji Jain Tattvagyanshala Ahmedabad
Publication Year
Total Pages354
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy